________________
९१
-
लघुत्तिः ।
शब्दार्णवचंद्रिका । अ० ३ । पा० २ । आरीहणकं । खांडवकं । द्रौषणकं । कृशा- | ब्दादशादयश्चातुरार्थका भवति । शिरीषाणामश्वादेः छण । कृशाश्वेन निर्वृत्तं काश्विीयं । आरी- दरभवो ग्रामः शिरीपा: शैरीषकः शिरीषिकः । ष्टीयं । वैशालीयं । ऋश्यादेः कः । ऋश्याः शर्करायाष्ठणछण् च ॥९१ ॥ शर्कराशअस्मिन् देशे संति ऋश्यकः । न्यग्रोधका सर- ब्दात् ठणादयः उशादयश्च चातुरार्थिकाः स्युः। कः । कुमुदादेष्ठः । कुमुदान्यस्मिन् देशे संति शर्करा अस्मिन ग्रामे संति शार्करिकः । शार्करीयः। कुमुदिकः । इकटिका । संकटिकः। काशादेरिलः। शर्कराः । शर्कराः । शार्करकः । शर्करिकः ।। काशा अस्मिन संति-काशिलः । वासिल:।अश्व- नयां मतुः ॥ ९२ ॥ नद्यां देशे खौ थिलः । तुणादेः सः। तृणान्यस्यां संति तृणसा । मृदो मतुः स्यात् चातुरर्थिकः । उदुम्बरा अस्या नडसा । पर्णसा । प्रेक्षादेरिन् । प्रेक्षया निवृत्तः । संति उदुबरावती । मशकावती । पुष्करावती । प्रेक्षी । फलका । बंधुकी ।। अश्मादेर:।अश्मानोऽ मध्वादेः ॥ ९३ ॥ मध्वादिभ्यो मतुस्मिन् संति अश्मरः । यूथरः । ऊषरः । स- चातुरर्थिकः स्यात् । मध्वस्मिन् देशेऽस्ति मधुख्यादेष्ठण-सख्या निर्वृतः साखेयः । साखिद- मान् । विशयान् । स्थाणुमान् । तेयः । वायुदत्तेयः । संकाशादेण्यः-संकाशेन कुमुदनडवेतसमाहिषाडिडत् ॥९४।। कुमुदानिर्वृत्तं सांकाश्यं । कांपिल्यं । सौपथ्यं ।। बला- देर्मतुश्चातुर्थिकः स्यात स च डित् । कुमुदादेर्यः-बलेन निवृत्तं बल्यं । मूल्यं । कुल्यं । प- न्यस्मिन् देशे संति कुमुद्रान् । नड्वान् । क्षादेः फण-पक्षेण निवृत्तः पाक्षायणः । पांथा- वेतस्वान् । महिष्मान् ॥ यनः । तौषायणः ॥ कर्णादेः फि-कर्णेन नि- * नडशाढावलः॥९५|आभ्यो बलो भवति वृत्तः काणोयनिः । वाशिष्ठायनिः । आकायणिः चातुर्थिकः स च ठित् । नडवलः । शाड्वलः । सुतंगमादेरिन्-सुतंगमेन निवृत्तः सौतंगमिः ।।
शिखायाः ॥९६॥ शिखाशब्दाद्वलः स्यात् मौनिवित्तिः । माहापुत्रिः । वराहादेः कण-व- चातुर्थिकः । शिखया निर्वृत्तं शिखावलं नगरं ॥ राहा अस्मिन् देशे संति वाराहकं । पालाशकं । उत्करादेश्छः ॥ ९७ ॥ उत्करादिभ्यवैदग्धकं ।। कुमुदादेष्ठण-कुमुदान्यस्मिन् संति चतुषु भर्थेषु छो भवति । उत्करोऽस्मिन् देशेऽकौमुदिकं । आश्वस्थिकं । गौमठिकं ॥ स्ति उत्करीयः । संकरीयः । शूलीयः ।
जनपद उश |॥ ८८ ॥ चतुर्वर्थेषु यः नहादेः क्छः ॥९८॥नडादिभ्यश्चतुर्वत्यः तस्योश भवति जनपदेऽभिधेये । पंचाल- र्थेषु क्छो भवति । नडा अस्मिन् देशे संति नस्यापत्यानि पंचालास्तेषां निवासो जनपदः प-डकीयः । प्लक्षकीयः । विल्वकीयः ।। चालाः । भंगाः । वंगाः । कलिंगा : । खुरवः। शेषे ॥ ९९ ॥ शेषे अशविशेषे यथाविहितं
घरणादिभ्यः ॥ ८९॥ एभ्यः परस्य चा. त्यो भवति । चक्षुषा गृह्यते चाक्षुपं रूपं । तुरर्थिकस्य त्यस्योश भवति । वरणानामदूरभवं श्रावणः शब्दः । दृषदि पिष्टाः दार्पदाः शक्तवः। वरणाः नगरं । गोदौ हृदौ तयोरदरभवः गोदौ । अश्वैरुखते आश्वो रभः । चतुर्भिरुयते चातुरं शकटं। ग्रामः मथुरा।
राष्ट्र रात्तराद् घेत्याहस ॥१०० ॥ रा+ शिरीषादुशकणठाः ॥९०॥ शिरीषश-ष्ट्रादेर्यथासंख्यं पादयो भवंति शेषे । राष्टे जा
ना
॥