________________
. सनातनजेननंथमालायां---
[ जैनेंद्र--
भाद्ध इति कि ! शारदं दधि। . भवति शेषे । पश्चिमः । भनिमः । भादिमः।
वा रोगातपे ॥ १७३ ॥ शरदः ठण वा मंतिमः। स्यात् रोगे आतपे च । शरदि भवः शारदिकः, मध्यान्मः ॥ १८५ ॥ मध्यान्मो भवति शारदो रोग आतपो वा।
शेषे । मध्यमः। निशाप्रदोषहेमंताद ॥१७४॥ एभ्यष्ठण वा संपत्यः ॥ १८६ ॥ संप्रत्यर्थे मध्यादत्यो स्यात् शेषे । नैशिकः । नैशः । प्रादोषिकः । भवति । नाति स्थूलो नातिकृशो मध्यः । नाति प्रादोषः । हैमंतिकः । हैमंतः ।
इस्वो नाति दी? य: सोऽपि मध्यः । * खं तोऽणि ॥१७५।। हेमंततकारस्य खं बा | यामाजिनांतादुप्॥१८७॥यामांतात् मजिभवत्यणि परतः । हैमनः । हैमंतः । नांताच्च परस्य शैषिकस्य त्यस्योप भवति । मश्व
श्वसस्तुद् च ।। १७६ ॥ श्वसशब्दाद् ठण त्याम्नि जातः अश्वत्थामा । सिंहाजिनः । वा स्यात् । तस्य च तुट चागमः। शौवस्तिक: ।। इति जैनेंद्रापरनाम्नि शब्दार्णवव्याकरणे श्वस्त्यः । श्वस्तनः ।
शब्दार्णवचंद्रिकायां लघुवृत्ती *पूर्वाद्वापराह्वात्तनट् ॥१७७॥ आभ्यां तनट् । तृतीयस्याध्यायस्य वा स्यात् । पूर्वाह्ये जातो भवो वा पूर्वाद्धेतनः ।
द्वितीयः पादः पार्वाहिकः । अपराहेतनः । भापराहिकः ।
सायंचिरंपापगझेः ॥ १७८ ॥सायमादेः झिभ्यश्च तनट् स्यात् । सायं जातो भवो वा
तृतीयः पादः सायंतनः । चिरंतनः । प्राद्धेतनः । प्रगेतनः । मे:-प्राक्तनं, प्रातस्तनं । दिवातनं । दोषातनं । तत्र जातः ॥ १॥ तत्रेतीप्समर्थात् जात - चिरपरुत्परारेस्त्नः ॥१७९।। चिरादेस्त्नो इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । स्वजभवति । चिरानः । परुलः । परारित्नः । न्मनि अनपेक्षितपरव्यापारः कर्तृभूतो जातः । __ भसंध्याछूतुभ्योऽण ॥१८०॥ भेभ्यःसंध्या- श्रुघ्ने जात: औघ्नः । माथुरः । औत्स: । राष्ट्रिदिभ्य ऋतुभ्योऽण स्यात् । तिष्ये भवः तैषः । य: । पारीण: । प्रामेय: । ग्राम्यः । नादेय: । पौषः । माषः । सांध्यः । सांधिवेलः । मामा- पाषष्ठः ॥२ ॥ भस्माद् ठ: स्यात् । वास्यः । ऋतोः-प्रैष्मः । शैशिरः । वासंतः। प्रावृषि जातः प्रावृषिक: ।
संवत्सरात पर्वफले ॥१८१॥ संवत्सरात् खौ शग्दो वुन ॥३॥ शरदो वुज्ञ पर्वणि फले चाण स्यात् । सांवत्सरं पर्व फलं वा। म्याद खौ। शारदका: मुद्गाः । खाविति किं !
प्रावृष एण्यः ॥ १८२ ॥ प्रावृट्शब्दात् | शारदं धान्यं । कालबाचिनःएण्यो भवति। प्रावृषेण्यः वलाहकः। सिंध्वपकरादण ॥ ४ ॥ आभ्यामण्
*द्वीपाञ्योऽन्वन्धौ॥१८३॥अन्वन्धी समुद्र- स्यात् । सैंधव: । भापकरः। समीपे यो द्वीपः तस्मात् ज्यो भवति । द्वैप्यं । । पूर्वाहापगहार्दामूकप्रदोषावस्कराचकः॥५
पश्चादग्रायंतादिमः ॥ १८४ ॥ एभ्य इमो | एभ्यस्ताभ्यां च को भवति । पूर्वाहे जातः पूर्वा