________________
लघुपत्तिः]
शब्दार्णवचाद्रिका । अ०३ पा० २।।
गहीयः।अंतस्वीयासमीयः।विषमीयः।उत्तमीयः। शेषे । पुष्कराट्टै भवः पाप्कराद्धिकः । वैज
* दोः कखोडकथाफलदनगरमामड्दद्योः | याचिकः । ॥१५४ ॥ दोः कोम: खोडः कथादिद्योश्च छो | * दिगादेस्तौ ॥१६४॥ दिगादेर त् यठणौ भवति । भारीहणके जातो भवो वा भारीहण- त्यो स्तः। पूर्वाद्धचे । पौर्वाचिकः । दक्षिणाकीयः । ब्राह्मणकीयः । कौटिशिखीपः । माटि-दच । दाक्षिणार्द्धिकः । शिखीयः । दाक्षिकंथीयः। माहिककथीयः। प्रामराष्ट्रस्याणठणौ ॥ १६५ ॥ प्रामस्य दाक्षिफलदीयः। माहिकिनगरीयः । दाक्षिणा- राष्ट्रस्य चार्धात् दिगादेरणठणी स्तः । ग्रामस्य मायः । गोमयह्रदीयः । दधिहदीयः। राष्ट्रस्य वा पूर्वार्तु भवः पौर्वाद्धः । पौर्वा
प्राचां कटादेः ॥ १५५ ॥ प्राचा दे- दिकः । अपरा। जातो भवो वा पाश्चाईः । शवाचिनः कटादेः छो भवति शेषे। कटनगरीयः। / पाश्चार्दिकः । कटग्रामीयः ।
परावरधमोत्तमादेर्यः ।।१६६॥ परादिपूर्वा• पर्णककणाद भारद्वाजे ॥१५६ ॥ आभ्यां | दर्धात् यो भवति । पराद्धय । अवराद्धर्च । भारद्वाजदेशवाचिभ्यां छो भवति शेषे । पर्णीयः। मधमाझ्यं । उत्तमाय । कृकणीयः । पार्णः । कार्कणोऽन्यत्र । - +अंताऽवोऽधसोऽमः ॥१६७॥ एभ्य अमो
पर्वतान्मत्यै ।। १५७ ।। पर्वताच्छो भवति । भवति । मंतमः । अवमः । अधमः । मत्ये । पर्वते जातः पर्वतीयो मनुष्यः । + लोकद्यध्यात्मादिभ्यष्ठण ॥१६८॥ लोक
वा ॥ १५८ ॥ पर्वताच्छेपे छो वा स्यात् । घोरध्यात्मादिभ्यश्च ठण स्यात् । इह लोके जात: शेषे । पर्वतीयमुदकं । पार्वतं फलं वा। । | भवो वा ऐहलौकिकः । पारलौकिकः । अध्या
+ वेणुकादिभ्यः छण ॥ १५९ ॥ एभ्यः | म भवं आध्यात्मिकं । आधिदैविकं । ऐहिकं । देशवाचिभ्यः छण स्यात् शेषे । वैणुकीयः । । । समानात्तदादेश्च ॥१६९|| समानान् समा वैत्रकीयः।
नादेश्च ठण स्यात् । समाने भवाः सामानिका __ युस्मदस्मदोऽक वाऽअखबौ ॥१६०॥ | देवाः । सामानग्रामिकः । आभ्यां अखौ वा स्तः तत्संनियोगे तयोः ऊर्खामदेहात ॥ १७० ॥ ऊर्ध्वात् पराभ्या भकळादेशश्च । युम्माकं युवयोर्वाऽयं यौष्माकः। | दमदेहाभ्यां ठण स्यात् । ऊर्ध्वाद् दमो दमादूर्ध्व यौप्माकीणः । युष्मदीयः । आस्माकः । आ- 1 वा ऊर्ध्वदमः। तत्र भवः मौवंदमिकः। औलस्माकीनः । अस्मदीयः।
| देहिकः । तवकममकमेकार्थे ॥ १६१ ॥ तयोस्तव- वर्षाकालेभ्यः ॥१७१॥ वर्षाशब्दात् कालकममकावादेशौ स्तः एकार्थे अज्ञखोः परतः । । वाचिभ्यश्च ठण स्यात् । वर्षासु भवो वार्षिकः । तवायं तावकः।तावकीनः ।मामकः। मामकीनः । पूर्ववार्षिकः । मासिकः । भार्द्धमासिकः । सांव__योऱ्यात् ॥ १६२ ॥ भर्द्धाद् यो भवति | त्सरिकः । शेषे । भट्टै भवं अर्द्धयं ।
कर्मणि श्रादे शरदः॥१७२|| शरच्छन्दा+ सादेष्ठण ॥ १६३ ॥ सादेराद्वा स्यात् | त् श्राद्ध कर्मणि ठण स्यात् । शारदिकं भावं ।