________________
सनातन जैन ग्रंथमालायां
रोङीतोः प्राचां ॥१३६॥ रोड : ईकारांताच दोः प्राग्देशवाचिनो वुञ् स्यात् । पाटलिपुत्रकः । ऐकचक्रकः । काकंदी - काकंदकः । माकंदकः । * राष्ट्रेभ्यः ॥१३७|| राष्ट्रवाचिनो देशात् | दोर्बुञ स्यात् । अभिसारकः । आदर्शकः । औपुष्टकः ।
धूमादेः || १४० || धूमादिभ्यो देशवाचि - भ्यो वुञ् स्यात् शेषे । धौमकः । गर्तिकः । तैर्थकः । काक्षकः ।
1
कुरुयुगंधरात् ।। १४६ || आभ्यां देशवाचिभ्यो वुञ् स्याद् वा । कुरुषु जातो भवो वा कौरवकः । कौरवः | यौगंधरकः, यौगंधरः |
1
।
वृजिमद्रात् कः ॥ १४७ ॥ माभ्यां देशवाचिभ्यां शेषे को भवति । वृजिकः । मद्रकः ।
* बहुषु ॥१३८|| राष्ट्रवाचिनो देशात् बहुविषयाद् वुन स्यात् शेषे । अंगेषु जातो भवो वा-आंगकः । वांगकः । दार्वकः । आजमीडकः कच्छानिवक्तूवतद्योः ।। १३९ ।। कच्छादिद्यादेशवाचिनो वुञ् स्यात् शेषेऽर्थे । भरुकच्छे जातो भवो वा भारुकच्छकः । पैप्पिलिकच्छकः। कांडामकः । वैतुजाद्मकः । ऐंदुवत्ककः। तेंदुवत्ककः । बाहुवर्त्तकः । चाक्रवर्त्तकः ।
कोण || १४८ | फोटो देशवाचिनोऽण् स्यात् । ऋषिकेषु जात:-भार्षिकः । माहिषिकः । आश्मकः ।
|
कच्छादेः || १४९ || कच्छादिभ्योऽण स्यात् शेषे । काच्छः । सैंधवः । वार्णवः ।
नृतत्स्थे च वुञ् ॥ १५० ॥ न तत्स् चकच्छादन स्यात् । काच्छके ना । काच्छकमस्य जल्पितं हसितं । काच्छिका चूला | एवं सैंधको ना ।
* कुलात् सौवीरेषु ॥ १४१॥ सौवीरेषु प्रामात् कूलात् कुन स्यात शेषेऽर्थे | कौलक: । कोकोऽन्यत्र । + समुद्रान्नौन्राः ॥ १४२ ॥ समुद्रशब्दाद्देशवाचिना वुञ् स्यात् शेषे स चेत् नौ ना वा भवति । सामुद्रिका नौः । सामुद्रको मनुष्यः । अन्यत्र - सामुद्रं लवणं
|
[ जैनेद्र रण्यको ना, पंथाः, अध्यायः, न्यायः, विहारः, हस्ती वा । आरण्याः भौषधयोऽन्यत्र ।
+ वा गोमये ॥ १४५ ॥ भरण्यशब्दादेशबाचिनो वुञ वा स्यात् शेषे गोमये । भारण्य कः । भरण्यः गोमयः ।
नगरात् कुत्सादाये || १४३ ॥ नगरादेशवाचकाच्छेषे वुञ् स्यात् कुत्सायां दाक्ष्ये च । केनायं पुरूषो मुषितः इह नगरे मनुष्येण संभाव्यत एतन्नागरके चोरा हि नागरका भवति । केनेयं वीणा वादिता । इह नगरे मनुष्येण उपपद्यते एतन्नागरके निपुणा हि नागरका भवंति | कुत्सादाक्ष्ये इति किं ? नागरः पुरुषः । +नृपथ्यध्यायन्य(यविहारेभेऽरण्यात् || १४४ || अरण्याद्देशवाचिनो वुञ् स्यात् शेषे त्राद्यर्थे । मा
――
गोवापत्तौ शाल्वात् ॥ १५१ ॥ शास्वादेशवाचिनः शेषे वुञ् स्यात् गवि यवाग्वां अपत्तौ च । शास्वको गौ: । शास्त्विका यवागूः शाल्वको मनुष्यः । एष्विति किं ! शास्वाः ब्रीहयः । शास्वः पत्तिः ।
* पृथिवीमध्यान्निवासाच्चरणेऽण मध्यमव ॥ १५२ ॥ पृथिवीमध्यशब्दात् निवासभूताचरणे कठादौ अण स्यात् । मध्यमश्वास्यादेशः । पृथिवीमध्ये जातो भवो वा माध्यमः कठादिः । निवासादिति किं ! मध्यमीयः ।
हादिभ्यः || १५३ ॥ गर्तयोः गहादिभ्यश्च छो भवति । स्वाविद्गर्ते जातो भवो वा स्वाविद्गतयः । वृकगतयः । शृगालगतयः ।