________________
लनुवृत्तिः ]
रान्दार्णव चदिका । अ० ३।ा • २॥
PROPERTranwarunarwwwwwwwwws
स्यात् । गोष्ठयां जातः-गोष्ठः । तैकी । तैकः । *काश्यादेः॥१२८॥काशिप्रभृतिभ्यो दुभ्यः गौमती । गौमतः ।
| शेषे ठअजिठो स्तः ! काशौ जात:-काशिकः । ___ * सकलादेर्गोत्रे ॥१२०॥ सकलादेने काशिकी । काशिका । वैदिकः । वैदिकी। वैदिका। यस्त्यो विहितः तदंताच्छेषेऽर्थेऽन स्यात् । सकल- वाहीकग्रामेभ्यः ॥१२९।। वाहीकदेशग्रामस्यापत्य साकल्यस्तस्येमे छात्राः साकलाः । वाचिभ्यो दुभ्यः शेषेऽर्थे तौ स्तः ।साकले जातो काठाः । गौकक्षाः । गोत्र इति किं ! सकलो भवो वा साकलिकः । साकलिकी । साकलिका । देवताऽस्येति साकलस्तस्येमे साकलीयाः। मांथविकः । मांथविकी । मांथविका । कारंतइञः ॥१२१ ॥ गोत्रे य इन तंदताद ।
पिकः । कारंतपिकी । कारंतपिका । स्यात शेषेऽर्थे । दाक्षेः छात्राः दाक्षाः । माहाकाः ।
वोभीनरेषु ॥ १३० ॥ उशीनरेषु ये न यचः प्राग्भरतेषु ॥ १२२ ॥ द्वयच्कं
प्रामाः तद्वाचिभ्यस्तौ वा स्तः । आकजालिषु इअंतं यत् प्रागगोत्रे भरतगोत्रे च वर्तते तस्माद
जाता भवा वा आंकजालिकी। आंकजालिका न स्यात् । केरिमे छात्राः चैकीयाः । पाप्यी
आंकजालीयाः । सौदर्शनिका । सौदर्शनिकी । याः । भरतेषु-कासेरिमे कासीयाः । वासीयाः ।
सौदर्शनीया । द्वयच इति किं ? पान्नागारेः छात्राः पान्नागाराः ।
ओर्देशे ठञ् ॥ १३१ ॥ उवर्णाताद्देशप्राग्भरतेप्चिति किं ! लाक्षाः।
वाचिनष्ठा स्यात् । शवरजंब्वां जातो भवो वा भवतष्ठाछश ॥ १२३ ॥ अस्मात् शेषेऽर्थे
शावरजंबुकः । नैषाहकर्षकः । देशे इति किं ! ठणछशौ त्यो स्तः । भवतो भवत्या वाऽयं भाव
पटोश्छात्राः पाटवाः। स्कः । भवदीयः ।
+ जनपरराज्ञ:क्छः॥१२४॥एभ्यःशेष क्छो दोरेव प्राचां ॥ १३२ ॥ उवर्णाताहोःप्राचा भवति । जनस्येदं जनकीयं । परकीयं । राज
देशवाशिनो दुसंज्ञादेश्च ठञ् स्यात् शेषे । आढककीयं । स्वदेवयोरप्यत्र ग्रहणमिति केचित् ।
जंब्वां जातः आढकजंबुकः । नापितवास्तुकः । . स्वकीयं । देवकीयं ।
नियतोयं प्राची दोरेव-मालवास्तवः । दोश्छः ॥१२५॥ दुसंज्ञकात् शेषे छो भवति कथायाः ॥ १३३ ।। कंथायाः शेषे ठन तस्यायं तदीयः । यदीयः । गार्गीयः । स्वायं- स्यात् । कथाया जातो भवो वो कांथिको गौः। प्रभीयः । आप्तीयः।
___वर्णी वुम् ॥ १३४ ॥ वर्णौ जनपदे या + शीतादिभ्यः कालात् ॥ १२६ ॥ शीता- | कंथा तस्याः वुज भवति । कांथकोऽश्वः । दिभ्यः परो यः कालशब्दस्तदताच्छेषेऽर्थे छो। धन्वयोझस्थपुरवहांतात् ॥१३५॥ धन्वभवति । शीतकालीयं । उष्णकालीयं । वाचिनो यकारोडः प्रस्थपुरवहइत्येवमंताच्च देश- व्यादिभ्यष्ठभिठौ ॥१२७ ॥ विप्रभृति वाचिनो दोर्तुत्र स्यात् । पारधन्वनि जातः पारे भ्यः परो यः कालशब्दस्तदंताच्छेषे ठाभिठौ त्यौ धन्वकः । आपारेधन्वकः । ऐरावतकः । योङ स्तः । वैकालिकः । वैकालिकी । वैकालिका। सांकाश्ये भवः सांकाश्यकः । कांपिल्यकः । आनुकालिकः । आनुकालिकी । आनुकालिका । | मालाप्रस्थकः । नांदीपुरक:। फाल्गुनी बहक।