________________
सनातननग्रंथमालायां
[ जैनेंद्र--
र्थाद् समूह इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति। उकादिभ्यश्च यथासंख्यं अन इनौ स्त: । शूनां काकाना-समूहः काकं । वार्क । वानस्पत्यं । समूह:-शौवं । अन्हां-आह। दंडिनां-दांडं । उकिनी।
मिक्षादेः ॥३९॥ भिक्षादिभ्यो यथा- खलिनी । कुटुंबिनी । विहित त्यो भवति समूहेऽर्थे भिक्षाणां समूहः- णश पर्था:॥४९॥पर्शशब्दात् णश स्यात्। भैक्षं । क्षेत्रं । कारीपं । गार्भिणं । यौवनं । पशूनां समूहः-पाच ।
+ क्षुद्रकमालयात सेनाखौ ॥ ४० ॥ गजग्रामजनवंधुसहायातल ॥५०॥गजादेःअस्मादण स्यात् सेनाखौ । क्षुद्रकाश्च मालवाश्च स्तल स्यात् । गजानां समूह: गजता । प्रामता । क्षुद्रकमालवा:-तेषां समूहः क्षौद्रकमालवी सेना। जनता । बंधुता । सहायता । खाविति किं ? क्षौद्रकमालवकं ।
* पृष्ठयाहीनौ ऋतू॥५१॥पृष्ठ अहन् शब्दाभ्यां गोत्रद्धोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्र- यथासंख्यं यखत्यौ निपात्यौ क्रतू चेत् । पृष्ठानां वत्समनुष्याजाद वु ॥४१॥ गोत्रवाचिभ्यो । समूहः पृष्ठयः । अहीनः । आह्वमन्यत् । वृद्धादिभ्यश्च वुज़ भवति समूहे । औपगवकं । चरणाद्धर्मवत् ॥ ५२ ॥ चरणं कठादिस्तगार्गकं । वाकं । आक्षकं । औष्ट्रकं । औरभ्रकं वाचकाद् समूहे धर्म इव त्यविधिः स्यात् । यथाराजकं । राजन्यकं । राजपुत्रकं । वात्सकं ।। कठानां धर्मः काठकः । कालापकः । तथा-तेषां मानुप्यकं । आजकं ।
समूहः काठकं । कालापकं । छांदोग्यं । केदाराट् यञ् च ॥ ४२ ॥ भस्मात् । वातादूल: ॥ ५३ ॥ वातात्समूहेऽर्थे ऊलः समूहे यज्ञ भवति वुञ् च । कैदार्थ । केदारकं । स्यात् । वातूलः ।
* हस्तिकवच्यचित्ताच्च ठण॥४३॥हस्तिन् + यः ॥ ५४ ॥ वातात् यो भवति । वाताना कवचिन्शब्दाभ्यां आचित्तवाचिभ्यः केदाराच्च समूहो वात्त्या । समूहेर्थे ठण स्यात् । हस्तिनां समूहः हास्तिकं ।। पाशादेः ॥ ५५ ॥ पाशादिभ्यो यो भवति। कावचिकं । आपूपिकं । शाप्कुलिकं । मौदाककं। पाशानां समूहः पाश्या । तृण्या । खल्या । कैदारिकं ।
में ब्राह्मणमाडववाडवात् ॥ ५६ ॥ +धेनोरनमः ॥४४॥ मननपूर्वाद् धेनोष्ठणू । एभ्यः समूहे यः स्यात् । ब्राह्मण्यं । माडव्यं । स्यात् समूहे । धेनुकं । मना इति किं ? अधेननां वाहव्यं ।। समूहः आधेनवं ।
गोग्यात् ॥५७॥ आभ्या समूहे यो भवति। ___ * छोऽश्वाद्वा ॥४५॥ अश्वात समूहे छो वा गव्या । रथ्या । स्यात् । अश्वीयं । आश्वं ।
___ * कव्यं ॥ ५८ ॥ ताभ्यां समूहे कथ्यौ * केशाणण्यः ॥ ४६॥ केशात समूहे ण्यो | स्तः । गोत्रा । रथकट्या । वा स्यात् । कैश्यं । कैशिकं ।
* पुरुपात कृताहतवधविकारे चढण ॥५९॥ ___ गणिकायाः ॥४७॥गणिकाशब्दात ण्यो पुरुषात ढण स्यात समूहे कृताद्यर्थे च । पुरुषाणां भवति । गाणिक्यं ।
समूहः पौरुषेयं । पुरुषैः। कृतः पौरुषेयः ग्रंथः । वोकादिभ्योऽनिन्॥४८॥श्वनशब्दादे: । पुरुषाय हितः पौरुषेयः शीतलनाथः । पुरुषस्य