________________
लघुवृत्तिः]
शब्दार्णवचंद्रिका । अ. ३१ पा ० २।
-
भ्यां संस्कृतं भक्ष्य इत्येतस्मिन्नर्थे यो भवति । भपोनपाद्देवतास्येति अपोनप्त्रियः । अपांनशूले संस्कृतं शूल्यं मांसं । उखायां स्थाश्या स्त्रियः । शतरुद्रियः । संस्कृतं उख्यं ।
छः ॥ २९ ॥ तेभ्यः छो भवति तृभादधनष्ठण ॥ २० ॥ दध्नः ठण स्यात् । वश्चातः । अपोनप्त्रीयः।अपानप्त्रीयः।शतरुद्रीयः। दध्नि संस्कृतं दाधिकं ।
+ पैंगाक्षीपुत्रादिभ्यः ॥ ३० ॥ एभ्यः छो वोदधितः ॥ २१ ॥ अस्माद्वा ठण् स्यात् । भवति देवतार्थे । पैंगाक्षीपुत्रीयं । तार्णबिंदवीयं । उदश्विति संस्कृत:-औदश्वित्कः । औदाश्चितः। महेंद्राद घाण च ॥ ३१ ॥ महेंद्रशब्दाद्
क्षीराडहण ॥ २२ ॥ अस्मात् ढण स्यात् । सास्य देवतार्थे घाणौ स्तः छम्ध । महेंद्रियः, क्षीरे संस्कृतं क्षैरेयं ।
| माहेंद्रः, महेंद्रीयः । सास्य पौर्णमासीति खौ ॥ २३ ॥ सेति कसोमायण ॥ ३२ ॥ आभ्यां ध्यण वासमर्थात् अस्येति तार्थे यथाविहितं त्यो भव- स्यात देवतार्थे । कः प्रजापतिर्देवताऽस्य-कायः । ति यद्वांतं सा चेत् पौर्णमासी खौ संज्ञाविषये । कायी । सौम्यः । सौमी। इति करणो विवक्षार्थः।तेन मासेऽर्द्धमासे संवत्सरे । * वाहतूषःपितुर्यः ॥३३॥ एभ्यो यो भवति वा त्यः । पौषी पौर्णमासी अस्य मासस्य-पौषो देवतार्थे । वायव्यं । ऋतव्यं । उपस्यं । पित्र्यं । मासः, अर्द्धमासः, संवत्सरो वा ।माघो मासः। * धावापृथिवीसुनासाराग्नीषोममरुत्वद् खाविति किं ? पौषी पौर्णमासी अस्य पंचरात्रस्य । वास्तोष्पतिगृहमेघाच्छश्च ॥ ३४ ॥ एभ्यश्छो
* अश्वत्थाग्रहायण्याष्ठण ॥ २४ ॥ आभ्यां भवति यश्च देवतार्थे । धावापृथिवीयः । द्यावापृठण् स्यात् खौ । अश्वत्था पौर्णमासी अस्याश्व-थिव्यः । सुनासीरीयः । सुनासीर्यः। अमीषोमीयः। थिको मासः । आग्रहायणिको मासार्द्धः । अमीषोम्यः । मरुत्वतीयः । मरुत्वत्यः । वास्तो
फाल्गुनीश्रवणाकार्तिकीचैव्या वा ॥२५॥ पतीयः । वास्तोष्पत्यः। गृहमेधीयः । गृहमेध्यः। एभ्यः ठण् वा स्यात् खौ । फाल्गुनी पौर्णमासी महाराजपोष्ठपदाहण ॥ ३५ ॥ आभ्यां ठण अस्य-फाल्गुनिको मासः, फाल्गुनो वा । श्रा- स्यात् देवतार्थे । माहाराजिकः । प्रौष्ठपदिकः । वणिकः, श्रावणः । कार्तिकिकः, कार्तिकः । कालाद् भववत् ।। ३६ ॥ कालवाचिभ्यो चैत्रिका, चैत्रः ।
देवतार्थे भव इव त्यविधिर्भवति । यथा-मासे भव देवता ॥ २६ ॥ सेति वासमर्थादस्येति तार्थे मासिकं । आर्द्धमासिकं । तथा-मासो देवतास्य यथाविहितं त्यो भवति यद् वातं सा देवता चेत्। मासिकं । आर्द्धमासिकं । सांवत्सरिकं । वासंतं । अर्हन् देवता अस्य-आर्हतः । जैनः । शैवः । + आदेश्छेदसः प्रगाथः ॥३७॥ वासमर्थावैष्णवः । बौद्धः । भागवतः।
दादिभूताच्छंदसः तार्थे यथाविहितं त्यो भवति । - शुक्राद् घः ॥ २७ ॥ शुक्रशब्दाद् घो यस्त्यांतः स प्रगाथश्चेत् । पंक्तिरादिरस्य प्रगाभवति । शुक्रो देवतास्येति शुक्रियः । थस्य पक्तिः। आनुष्टुभः । भादेरिति किं !
* चातोपोनपादपानपाच्छतरुद्रात्॥२८॥ अनुष्टुब्मध्यमस्य प्रगाथस्य । एभ्यो घो मवति तत्संन्नियोगे चातः तृमावः । तस्य समूहः ॥ ३८ ॥ तस्येति वासम