________________
सनातनजैनग्रंथमालायां
[जैनेंद्र---
-
वृहस्पतिः तस्योदयो यास्मन् नक्षत्रे तद्वाचिनो । गोत्रादकवत् ॥११॥ गोत्रवाचिनो भांतात् मृदः भासमर्थाद युक्त इत्येतास्मन्नर्थे यथाविहितं दृष्टं सामेत्येतस्मिन्नर्थे अंकवत् त्यो भवति । यथा त्यो भवति, यो युक्तार्थः स चेदब्दः स्यात् । | औपगवस्यायमंक:-इत्यौपगवकः। तथा-औपगवेन गुरुदयेन पुष्येण युक्तोऽब्दः पौषः संवत्सरः। दृष्टं साम-आपगवकं । कापटवकं । फाल्गुनं वर्ष । गुरूदयादिति किं ? शनैश्चरोदयेन वामदेवाद् यः ॥१२॥ वामदेवशब्दात् पुष्येण युक्तं वर्षे । भादिति किं ! गुरूदयेन पूर्व- भासमर्थाद् दृष्टं सामेत्यतस्मिन्नर्थे य: स्यात् । रात्रेण युक्तं वर्ष ।
| वामदेवेन दृष्टं साम वामदेव्यं । * चंद्रोपेतात कालः॥ ६॥ चंद्रोपेतात भात जाते चान्योऽण डिद्वा॥१३॥ दृष्टे सामनि युक्तेऽर्थे यथाविहितं त्यो भवति यो युक्तः स जाते चार्थे यः औत्सर्गिकः अण अपवादेन बाकालश्चेत् । चंद्रोपेतेन पुष्येण युक्तमहः पौषमहः। धितः पुनरन्योण विधीयते स डित् वा स्याद् । पौषी रात्रिः। पौषोऽहोरात्रः । पौषः कालः। माघ | उशनसा दृष्टं-साम औशनं, औशनसं । शतभिमहः । चंद्रोपेतादिति किं ? शुक्रोपेतेन पुष्येण | जि जातः-शातभिषः, शातभिषजः । प्राग्दोरण युक्तः कालः। काल इति कि ? चंद्रोपेतेन पुष्येण कालाढणा बाधितः । पुनर्भसंध्यादिनाऽण् । युक्तो ग्रहः।
* छन्नो रथः ॥१४॥भातात् छन्न इत्येतस्मिन्नर्थे उशभेदे ॥७॥ चंद्रोपेतात् काल इत्यनेन यथाविहितं त्यो भवति । यश्छन्नः स रथश्चेत् । विहितस्य त्यस्योश भवति अभेदे न चेत् कालस्य | वस्त्रेण छन्नः वास्त्रो रथः । कांबलः । चार्मणः । भेदोऽहरादिविशेषः प्रयुज्यते । पुप्ये पायसम- पांडुकंबली ॥१५॥ पांडुकंबलशब्दात् छन्नो श्रीयात् मघासु पललौदन।अद्य पुष्यः अद्य कृतिका। रथ इत्यास्मिन्नर्थे इन् निपात्यः। पांडुकंबलेन छन्नो अद्य रोहिण्यः|अभेदे इति किं ? माघी रात्रिः । रथः पांडुकंबली ।
द्वंद्वाच्छः ॥ ८॥ चंद्रोपेतात् भाद्: द्वंद्वाद् । तत्रोदधृतं पात्रेभ्यः ॥१६॥ तत्रेति इप्सयुक्तः काल इत्येतस्मिन्नर्थे छो भवति । राधान- मर्थेभ्यः पात्रवाचिभ्यः उद्धृत इत्यस्मिन्नर्थे यराधाभिर्युक्तमहः राधानुराधीयमहः । अद्य राधा- थाविहितं त्यो भवति । शरावेषु उद्धृत ओदनः नुराधीयं । तिष्यपुनर्वसवीया रात्रिः।
| शारावः । मालवः । कार्परः! कांसपात्रः । * श्रवणाश्वत्थौ खौ ॥ ९॥ एतौ चंद्रोपेत- * स्थंडिले शेते व्रती ॥१७॥ स्थंडिलादीपभवाचिनौ अकारांतौ निपात्यौ युक्तः काल इत्य- समर्थात् शेते इत्यस्मिन्नर्थे अण् स्यात् योऽसौ स्मिन्नर्थे खौ। श्रवणेन युक्ता रात्रिः श्रवणा रात्रि। शेते स व्रती चेत् । स्थंडिले शेते स्थांडिलो भिक्षुः। श्रवणा पौर्णमासी । श्रवणो मुहूर्तः । अश्वत्था | वाक्यमेवान्यत्र । रात्रिः । त्यस्योप । खाविति किं ? श्रावणी रात्रिः। संस्कृतं भक्ष्यः ॥ १८ ॥ तत्रेतीप्समर्थात्
+ दृष्टं साम ॥ १० ॥ तेनेति भासमर्थात् | संस्कृतमित्यस्मिन्नर्थे यथाविहितं त्यो भवति यद् दृष्टमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति यद् दृष्टं । संस्कृतं तत्भक्ष्यश्चेत् । प्राप्टेषु संस्कृताः प्राष्ट्रा तत् साम चेत् खौ । कुंचन दृष्टं साम क्रौंचं । अपूपाः। कालशाः । धार्ताः । पात्राः।। वाशिष्ठं । कालेयं । आग्नेयं ।
| + शूलोखाधः ॥ १९॥ आभ्यामीपसमर्था