SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ लघुत्तिः ] शब्दार्णवचंद्रिका | अ. ३ पा. २ । * द्विनाथजादकुरुकोसलाभ्यः ॥२०३॥ इति शब्दार्णवापरनान्नि जैनेंद्रव्याकरणे दुसंज्ञकात् इकारांताद् नकारादेः अजादादिभ्यश्च शब्दार्णवचंद्रिकायां लघुवृत्ती राष्ट्रवाचिभ्यो राजवाचिभ्यश्च सनामभ्यो यथा तृतीयस्याध्यायम्य क्रमं राजन्यपत्ये चार्थे ज्यो भवति। आंबप्ठ्यः । प्रथमः पादः सौवीर्यः । दार्व्यः । इत्-आवत्यः । कौंत्यः । वानस्पत्यः । नादि-नैचक्यः । नैषध्यः । आजाद्यः । कौरव्यः । कौसल्यः । सालांशप्रत्यग्रथकलकूटाश्मकादिन् । २०४ सास्वांशेभ्यः प्रत्यप्रथादेश्च इन स्यात् । उदुंब- | राणां राजापत्यं वा औदुंबीरः । तैलखलिः । आजमीडिः । यौगंधरिः । प्रात्यप्रथिः । कालकूटिः। आश्मकिः। + पांडोयण ॥ २०५ ॥ पांडशब्दात् राजन्यपत्ये ड्यण स्यात् । पांडूनां राजा पांडो द्वितीयः पादः। रपत्यं वा पांड्यः । पांड्यौ । पांडवः । तेन रक्तं रागात् ॥ १ ॥ तैनेति उप चोलादिभ्यः ॥२०५॥ चोलप्रभृतिभ्यः भासमर्थात् रागवचिनो मृदः रक्तमित्यतस्मिन्नर्थे राष्ट्रेत्यादिना विहितस्य त्यस्योप भवति । चोलाना यथाविहितं त्यो भवति । कुसुभेन रक्तं वस्त्रं राजापत्य वा चोलः । केरलः । कंबोजः। कौसुंभ । कौंकुमं । काषायं । हारिद्रं । मांजिष्ठं । * कुंत्यवंतेःस्त्रियां॥२०७|कुंत्यवतिभ्यां परस्य रागादिति किं ? पुत्रेण रक्तं वस्त्रं । ज्यस्योप भवति स्त्रियां। कुंतानां राज्ञी अपत्यं वा | + लाक्षारोचनाद्वण ॥२॥ आभ्यां भासमस्त्री-कुंती । अवंती। भ्यां रक्तामित्येतस्मिन्नर्थे ठण भवति । लक्षया * कुरोर्वा ॥२०८॥ कुरो:परस्य व्यस्य स्त्रियां रक्तं लाक्षिकं वस्त्रं । रौचानकं । उप वा भवति । कुरूः । कौरव्यायणी । । * शकलकर्दमाद वा ॥ ३ ॥ आभ्यां भास अटेरतोऽप्राभोले ॥२०॥ प्राभाटिवर्जि- माभ्यां रक्तामत्येतस्मिन्नर्थे ठणू वा स्यात् । तात् अन्यस्मात् परस्य दूरकारम्य स्त्रियामुप | सकलेन रक्तं-शाकलिकं, साकलं कादमिकं,कादेमं । भवति । अपाच्यानां राज्ञी अपत्यं वा स्त्री-अपा- नीलपीतकौ ॥ ४ ॥ एतौ रक्तामत्येतस्मिच्या । सूरसेनी । मद्री । रेरिति किं ? औपगवी।। न्नर्थे निपात्यौ । नीलेन नील्या वा रक्तं नीलं । अप्राग्भर्गादेरिति किं ? पांचाली । वैदेही ।। पीतेन पीतकेन वा रक्तं पीतकं । नीलीलीपीतआंगी । वांगी । भर्गादेः-भार्गी । कारूषी।। केभ्योऽत्यः । पीतात् कश्च । कैकेयी । यौधेयी। * गुरूदयाह् भाइ युक्तोऽन्दः ॥ ५॥ गुरु
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy