________________
सनातननग्रंथमालायां
तांतुवाय्यः। लाक्ष्मणिः । लाक्ष्मण्यः ।
दुःकुलाढण ॥ १९३ ॥ दुःकुलादपत्य तिकादेः फिञ् ॥ १८४ ॥ तिकादिभ्योऽ दण वा स्यात् । दौःकुलेयः । दुःकुर्लानः । पत्ये फिल स्यात् । तैकायनिः । कैतवायनिः।। * महाकुलादअखा ॥१९४॥ अस्मादपत्येऽबालायनिः।
मखौ वा स्तः । माहाकुलः । माहाकुलीनः । +दगुकौशलकारच्छागषाद युट् च ।।१८५|| महाकुलीनः । एभ्योऽपत्ये फिञ् स्याद् युड़ चागमः । दागव्या- श्वशुराट् यः ॥ १९५ ॥ श्वशुरादपत्ये यो यनिः। कौशल्यायनिः। कार्मार्यायाणिः। छाग्याय- भवति । श्वशुर्यः । निः। वार्ष्यायणिः।
+ जातौ राज्ञः ॥ १९६ ॥ राजन्शब्दादधचोऽणः ॥ १८६ ॥ अणतात् द्यचः पत्ये यो भवति जातौ गम्यमानायां । राजन्यः । फिन स्यादपत्ये । कर्तुरपत्यं कात्रः । तस्यापत्यं राजनोऽन्यः । काळयणिः । पैत्रायाणिः।
वाद यः ॥ १९७ ॥ क्षत्राद् जातौ घो वाऽद्धादोः ॥ १८७ ॥ दुसंज्ञकाद् अवृ- भवति अपत्ये । क्षत्रियः । द्धवाचिनोऽपत्ये वा फिञ् स्यात् । वायुधायनिः। * मनोऽपुक चाज्यौ ।।१९८।। मनुशब्दादवायुरथिः । आदित्यगतायनिः । आदित्यगतिः । । पत्य जातौ अन्यौ स्तः पुरा चागमः । माअवृद्धादिति किं ! प्लाक्षायणः । दोरिति कि? नुपः । मनुष्यः । आकंपनिः ।
दिः ॥ १९९ ॥ दिरित्ययमधिकारो ज्ञेयः पुत्रांतात् ॥१८८॥ दोः पुत्रांतादपत्येऽर्थे वा आपादपरिसमाप्तः । तत्रैवोदाहरिप्यामः । फिज स्यात् । गार्गीपुत्रायणिः । गार्गीपुत्रिः । * राष्ट्रराज्ञः सनानोऽत्र राजापत्ये॥२००॥ वासवदत्तापुत्रायाणिः । वासवदत्तापुत्रिः। राष्ट्राज्जनपदात् क्षत्रियसनाम्नः क्षत्रियाच्च राज
+ लंकादेश्च किम् ॥ १८९ ॥ लंकादिभ्यः समानशब्दात् यथासंख्यं राजन्यपत्ये चार्थेऽत्र पुत्रांताच्च दोरपत्त्ये फिझ वा स्यात् । तत्तक्षे
स्यात् । पंचालानामपत्यं राजा वा पांचालः । किमागमश्च । लांकाकायनिः । लकियः । वाकि
| पांचालौ । पंचालाः । ऐक्ष्वाकः । ऐक्ष्वाको । नकायनिः । वाकिनिः । पुत्रांताक्षोः-गागी- इक्ष्वाकवः । वैदेहः । वैदेहो । विदेहाः । सनान पुत्रकायणिः । गार्गी पुत्रिः ।
इति किं ? सुराष्ट्राणां राजा-सौराष्ट्रः । फिर्वाऽदोः ॥ १९० ॥ अदसंज्ञकादपत्ये गांधारिसाल्वेयाभ्यां ॥ २०१ ॥ आभ्यां फिर्वा स्यात् । त्रिपृष्टायनिः। श्रेपृष्टिः। श्रीविजया- राष्ट्रराजवाचिभ्यां राजन्यपत्ये च अन स्यात् । यनिः । श्रेविजयिः । ग्लुचुकायनिः । ग्लोबुकिः। गांधारः । साल्वेयः ।
* कुलात्वः ॥ १९१ ॥ कुलात् खो भवति। * पुरुळ्यमगधकलिंगमरमसादण॥२०२॥ अपत्ये । कुलीनः । क्षत्रियकुलीनः । पुरुशब्दाद द्वयचः मगधादेश्च राजन्यपत्ये चार्थेऽ
* ढकम्यौ वाऽसे ॥ १९२ ।। अदपत्येण स्यात् । पुरोरपत्यं पौरवः । अंगानां राजाढकन्या स्तः असे वा । कौलेयकः । कुल्यः । पत्यं वा आंगः । वांगः । सौमः । पौंड्रः । दुगनः । असे इति किं ! आन्यकुलीनः । मागधः । कालिंगः । सौरमसः ।