SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ शब्दार्णवचंद्रिका । अ. ३ । पा० ।। णारः स्यात् । षांडारः । जांडारः । पांकारः। गार्गिको वा । ग्लुचुकायन्याः-सैचुकायनो * गोषायाःदुष्टे ॥१६६॥ गोधाशब्दाण्णारः जाल्म:, ग्लौचुकायनिको वा । क्षेपे इति किं ! स्यात् दुष्टेऽपत्येोगोधारः दुष्टः । गोधेयोऽन्यः । गार्गेयो माणवकः । दूण ॥ १६७ ॥ गोधाया दण् स्याद् दुष्टे- + सुयाम्नः फिल सौवीरेषु ॥ १७७ ॥ ऽपत्ये । गौधेरः। सौवीरेषु वर्तमानात् सुयामन्शब्दात् अपत्ये फिन् क्षुद्राभ्यो वा ॥ १६८ ॥ आभ्योऽपत्ये भवति । सौयामायनिः । अन्यत्र-सौयामः। द्रण वा स्यात् । दासी-दासेरः । दासेयः । नटी- + मिमतफाटाहतेणश्च ॥१७८॥आभ्यां सौनाटेरः । नाटेयः। वीरेषु योऽर्थस्तत्र वर्तमानाभ्यां जो भवति फिन्, ध्वसुष्छणुः ॥ १६९ ॥ स्वसृशब्दात ऋका- चामिमतस्यापत्यं मैमतः। मैमतायनिः। फाटाहृतः। रांतपूर्वात् अपत्ये छण् स्यात् । मातृण्वतीयः । फाटाहतायनिः। पैतृष्वसीयः । षत्वनिर्देशः किं ! मातृस्वनः । * भागवित्तिताणविंदवाकशापेयात् क्षेपे उरिति किं ! मातुःप्वसः। ठण् वा ॥१७९॥ एभ्यः सौवीरेषु वृद्धे वर्तमादणि खं ॥ १७० ॥ स्वसुः ऋकारांतपूर्वस्य | नेभ्योऽपत्ये यूनि ठण वा स्यात् क्षेपे गम्यमाने । ढणि परे ख स्यात् । मातृष्वसेयः । पैतृष्वसेयः । भागवित्तरपत्यं युवा भागवित्तिको जाल्मः । ढणनेनैव निपात्यते । भागवित्तायनो वा । तार्णबिंदविकः। तार्णबिंदविः । * चतुष्पाद्गृष्टयादिभ्यां ढम् ॥ १७१॥ आकशापयिकः। आकशापयिः। वतुष्पाभ्यो गृष्टयादेश्वापत्ये न स्यात् ।। - पसुयामयमुंदात् फिलश्छश्च ॥१८०॥ कमंडल्या अपत्यं-कामंडलेयः। शैतिवाहयः।माद्र- एभ्यः फितेभ्यः सौवीरेषु वर्तमानेभ्योऽपत्ये बाहेयः । जांबेयः । गार्टयः । हाप्टेयः ।। यूनि छ भवति ठण च या क्षेपे गम्यमाने । हालेयः । बालेयः। वृषस्यापत्यं वाप्यायणिः । तस्यापत्यं युवा क्षेपी + वाडवेयो वृषे ॥१७२।। वडवाशब्दात् वृषे वायिणीयः । वार्ष्यायणिकः । पक्षे-अण् । वागर्भवीजनिक्षेपे ढझ निपात्यः । वडवायाः वृषः ायणिः । सौयामायनेः-सीयामायनीयः । सौवाडवेयः । वाडवोऽन्यः । यामायनिकः । सौयामायनिः । यामुंदायने:स्वसुश्छः ॥ १७३ ॥ स्वसशब्दादपत्ये छो यामुदायनीयः। यामुदायनिकः । यामुदायनिः । भवति । स्वस्रीयः । ___ कुर्वादेर्यः ॥ १८१ । एभ्योऽपत्ये ण्यो भ्रातुव्यश्च ॥ १७४ ॥ भ्रातृशब्दादपत्ये भवति । कौरव्यः । शाकंघव्यः । गार्ग्यः । व्यो भवति छश्च । प्रातव्यः । भात्रीयः। सम्राजः क्षत्रिये॥१८२॥सम्राजशब्दाण्ण्यो रेवत्यादेष्ठण ॥ १७५ ॥ रेवतीपभृतिभ्यः । भवति क्षत्रियेऽपत्ये । सम्राजोऽपत्यं साम्राज्यः । ठण् स्यात् । रैवतिकः । आश्वपालिकः । माणि- साम्राजोऽन्यः। पालिकः । दौवारपालिकः। ___ सेनांतकारिलक्ष्मणादिव च ॥ १९३ ।। स्त्रीद्धात् क्षेपे णश्च ॥१७६॥ स्त्रीलिंगात् । सेनांतेभ्यः कारिभ्यः लक्ष्मणाच्च अपत्ये इज वृद्धापत्यवाचकादपत्ये णो भवति ठण् च क्षेपे | स्यात् ण्यश्च । हारिणिः। हारिषेष्यः। कारिषणिः। गम्यमाने | गार्या असत्यं युवा-गार्गो जात्मः । कारिषेण्यः। कौंभकारिः। कौंभकार्षः। तातुवायिः।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy