________________
१२
सनातनजनप्रथमालायां---
[ जैनेंद्र--
-
नाम्नो मानुषीनाम्नश्च अदुसंज्ञादपत्ये अणढण् वा स्यात् । दैतेयः। दैत्यः। मांडूकेयः। मांडूकिः। भवति । यमुनायाः अपत्यं-यामुना प्रणेताः । * स्त्रीत्यात् ।। १५४ ॥ स्त्रीत्यांतादपत्ये ढण् ईरावत्याः ऐराक्तः । औध्यः । देवदत्तः । सौद- स्यात् । वायुवेगेयः । वासवदत्तेयः। र्शनः । सौतारः । स्वायंप्रभः । नदीमानुषीग्रहणं । * यचोऽनद्याः ॥ १५५ ॥ धचः स्त्रीत्यात् कि ! सौपर्णेयः । वैनतेयः । अदोरिति किं ! अनदीवाचकाद् अपत्ये ढण् स्यात् । दातेयः । चांद्रभागेयः ।
गौप्सेयः। अनद्या इति किं ? शीतायाः-शैतः।सैमः। कुर्वृष्यंधकवृष्णिभ्यः ॥१४६।। एभ्योऽण् इतोऽनित्रः ॥१५६॥ इकारांताद् अनिलो भवति । कुरुभ्यः-नाकुलः । दौर्योधनः । ऋ यच्कात् अपत्ये ढण् स्यात् । नामेयः। दाधेयः। षिभ्यः-वाशिष्ठः । गौतमः । अंधकेभ्यः-स्वाफ- बालेयः। शांतेयः । अनिन इति किं ! दाक्षायण रुकः । चैत्रकः । वृष्णिभ्यः औदारः। वासुदेवः। यच इति किं ! मारीचः।
* स्थिसंभद्रान्मातुरुच्च ॥१४७॥ स्थिसंज्ञात् शुभ्रादिभ्यः ॥ १५७ ॥ एभ्योऽपत्ये दण् सम्भद्राभ्यां च परो यो मातृशब्दः तदंतादपत्येऽण् स्यात् । शौभ्रेयः । वैष्टपुरेयः । कापूरेयः। स्यात् । उकारश्चांतादेशः । द्वयोमात्रोरपत्यं द्वैमा- + श्यामलक्ष्मणाद् वाशिष्ठे ॥ १५८ ॥ तुरः । शातमातुरः भरतः । साम्मातुरः । भद्र- आभ्यामपत्ये वाशिष्ठे ढण् स्यात् । श्यामेयः, मातुरपत्यं भाद्रमातुरः । स्य्यादरिति किं ! लाक्ष्मणेयः-वाशिष्ठः। श्यामायनो लाक्ष्मणिरन्यत्र। वैमात्रेयः।
विकर्णकुपितकात् काश्यपे ॥ १५९ ॥ * कन्यात्रिवेण्योः कनीनधिवणौ ॥१४८॥ आभ्या दण् स्यात् अपत्ये काश्यपे । वैकर्णेयः । कन्यात्रिवेणीभ्यां अपत्येऽर्थेऽण् भवति कनीन- कौषितकेयः । काश्यप इति किं ! वैकणिः । त्रिवणौ चादेशौ स्तः।कानीनःकर्णः।त्रिवेणी-त्रैवणः।। कौषितकिः ।।
+ विश्रवसो नझवणौ ॥१४९॥ विश्रवस्- भ्रुवो वुक् ॥१६०॥ ध्रुवोऽपत्ये दण् स्यात् शब्दादपत्येऽर्थे अण् भवति नवणौ चादेशौ वुक् चागमः। भौवेयः। स्तः । विश्रवसोऽपत्य-वैश्रवणः । रावणः। * कल्याण्यादेर्डिन् ॥१६१ ॥ कल्याणीप्रभृ
* विकर्णछागलाद वात्स्याये ॥१५०॥ तीनामपत्ये दण् स्यात् डिनादेशश्च । कल्याण्याः आभ्यो यथासंख्यमण् स्यात् वात्स्ये आत्रेये चापत्ये। अपत्य-काल्याणिनेयः सौभागिनेयः।दौर्भागिनेयः। वैकर्णः । छागल: । अन्यत्र-वैकणिः। छागलिः। कुलटाया वा ॥ १६२ ॥ कुलटाशब्दाद
* शुंगाभ्यां भारद्वाजे ॥१५१ ॥ सुंगात् पत्ये दण भवति छिन् च वा । कौलटिनेयः । पुलिंगात् स्त्रीलिंगाचाग् स्यात् भारद्वाजेऽपत्ये । कोलटेयः । सुंगस्य सुंगाया वापत्य-सागः भारद्वाजः। सौंगिः, चटकाण्णैरः ॥ १६३ ॥ चटकशब्दादपत्ये सौंगेयधान्यः।
गैरो भवति । चाटकैरः। * पीलामंडूकाद्वा ॥ १५२ ॥ आभ्यामण् वा + उप स्त्रियां ॥१६४॥ चटकात् स्त्रियामुप स्यात् अपत्ये । पैलः। पैलेयः। मांडूका मांडूकिः। स्यात् । चटकस्यापत्यं स्त्री चटका । * दण् दितेश्च ।। १५३॥ दिमडूकाच्चापन्ये + पंडजंडपंकाण्णारः ॥१६५॥ एभ्योऽपत्ये