SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ लघुत्तः ] शब्दावचंद्रिका । अ० ३ । पा० । ... . .. nonve-tv-ruirmire * व्यासादेरकङ् च ॥१२५॥ अपत्यार्थे इञ् वार्षगण्यः । कार्णायनो ब्राह्मणः । राणायनो भवति तत्संनियोगे अकङ् चांतादेशः । व्यास- वाशिष्ठः । अन्यत्र-शारद्वतः । शौनकः । दामिः। स्थापत्य वैयासाकिः । सुधातुरपत्यं सौधातकिः । आग्निशभिः । काणिः । राणिः। + पुत्रपुन दुहितृननादृभ्योऽनंतरेऽ॥१२६॥ द्रोणपर्वतजीवंताद्वा ॥ १३५ ॥ एभ्यो एभ्योऽनंतरेऽपत्ये अन स्यात् । पौत्रः । पौन-वृद्धेऽपत्य फण् म्याद् वा । द्रौणायनः, द्रौणिः । र्भवः । दौहित्रः । नानांद्रः। पार्वतायनः, पार्वतिः । जैवंतायनः, जैवतिः । +पाराशवः॥१२७॥परस्त्रीशब्दम्यानंतरेऽपत्ये गर्गादेर्यञ् ॥१३६।। गर्गादिभ्यो यञ् स्यात् अननिपात्यः परशुभावश्च । परा स्त्री परस्त्री। वृद्धेऽपत्ये । गार्थः । वात्स्यः । वाज्यः ।। तस्यापत्यं पाराशवः । ___ मधुवभ्रोब्राह्मणकौशिके ॥१३७॥ मधु * विदादेवृद्धऽनृष्यानंतर्ये ॥१२८।। विदा- बभ्रुभ्यां वृद्धेऽपत्ये यथासंग्ख्यं ब्राह्मणे कौशिके दिभ्यो वृद्धेऽपत्ये अज्ञ स्यात् ऋषीणामानंतयं चार्थ यञ् स्यात् । माधव्यो ब्राह्मणः । वाभ्रव्यः विहाय । वैदः । औवः अनृप्यानंतय इति किं ! कौशिकः । माधवः, बाश्रवोऽन्यत्र । इंद्रभूः सप्तमः काश्यपानां । | कपित्रोधादांगिरसे ॥ १३८ । आभ्यां * कुंजादेमः ॥१२९॥ कुंजादिभ्यो वृद्धेऽ- यञ् स्यात् आंगिरसे वृद्धे अपत्ये । काप्यः, पत्ये फो भवति । कुंजस्यापत्य कौंजायन्यः । बौध्यः । कापेयः, बौधिरन्यः । बाध्नायन्यः । शांखायन्यः । वतंडात् ॥१३९ ।। अस्माद् यञ् स्या* नदादिभ्यः फण॥१३०॥एभ्यःफण स्यात् । दांगिरसे वृद्धे । वातंड्यः । वृद्धेऽपत्ये । नाडायनः । चारायणः । मोजायनः। त्रियामुप् ॥१४०॥ वतंडादांगिरसेऽपत्य हरिताद्यनः ॥१३१ ॥ हरितादेरअंताद् वृद्धे या उप् स्यात् स्त्रियां । वर्तडी । वृद्धे वर्तमानात् अपत्ये यूनि फण् भवति । अवादेः फञ् ॥ १४१ ।। अश्वादिभ्यः हारितस्यापत्यं युवा हारितायनः । कैंदासायनः। अपत्ये वृद्धे फञ् स्यात् ।आश्वायनः। शांखायनः। यमित्रोः ॥ १३२॥ यत्रंतादिअंताच्च वृद्धे जानायनः । वर्तमानादपत्ये यूनि फण् स्यात् । गाायणः। + शफभरद्वाजादात्रये ॥ १४२ ॥ आभ्या वात्सायनः । दाक्षायणः। फञ् भवत्यात्रेयेऽपत्ये वृद्धे । शाफायनः । भार+ क्रोष्ट्रसलंको:ख।।१३३॥आभ्यां वृद्धेऽपत्ये बाजायनः-आत्रेयः। अन्यत्र--शाफिः। भारद्वाजः। फण् स्यात् अते अलश्च ख । क्रोप्टुरपत्यं ___ भर्गात्रेयान त्रैगर्तभारद्वाजे ॥ १४३ ।। क्रौष्टायनः । सालंकायनः । भर्गात्रेयाभ्यां यथासंख्यं फञ् स्यात् गर्ने * शरद्वच्छुनकदाग्निशर्मकृष्णरणाव भृगु भारद्वाजे च । भाईयणः। आत्रेयायणः । अन्यत्र वत्सारायणपगणब्राह्मणवसिष्ठे ।। १३४ ॥ मार्गिः । आत्रथिः । शरददादिभ्यो भार्गवादिषु वृद्धापत्येषु गम्यषु * शिवादेरण ॥१४४॥शिवादिभ्योऽण भव फण् भवति । शारद्वतायनो भार्गवः। शौनकायनो | त्यपत्ये । शैवः । प्रौष्ठः । जांबः । वात्स्यः। दार्भायणः-आमायणः । आग्निशर्मायणो * नदीमानुपीनाम्नोऽदोः ॥१४५|| नदी
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy