________________
सनातनजैनग्रंथमालाया
[जैनेंद्र
-'
तस्यापत्यं युवा फांटाहृतः । तस्य यूनः छात्राः ज्यायसि जीवति कनीयान् युवसंज्ञो भवति । गाफाटाहताः । णस्योपि सति इतं शब्दरूपमिति ायणा लघुभ्राता।। इनः इत्यत्र भवति । भागवित्तरपत्यं युवा भागवि- +सदा सपिंडेऽधिवयःस्थाने ॥११७॥ त्तिकः । तस्य छात्राः भागवित्ताः ठण उपि कृते- प्रथमप्रकृतेः पौत्रादेरपत्यं स्त्रीवर्जितं वयःस्थानाभ्यां ऽत्राप्यऽज्ञ ।
| अधिके सपिंडे जीवति सति सज्जीवदेव युवसंज्ञ फणफिबोर्वा ॥ १०८॥ फणः फिञश्च वा स्यात् । गाायणो गार्ग्यः । दाक्षायणः । दाक्षिः । युवत्यस्य वोप भवति प्राग्दवीयेऽजादी त्ये विवक्षिते। *आर्थोऽर्चाकुत्सयोः।।११८॥ वृद्धस्यार्चायां गाायणस्य यूनश्छात्राः गार्गीयाः । गाायणीयाः।
यूनश्च कुत्सायां आर्थः संज्ञाव्यतिहारः स्याद् वा । यास्कायनेः छात्राः यास्कीयाः। यास्कायनीयाः।।
गर्गस्यापत्यं वृद्धं अर्चितं तत्रभवान् गाायणः । तत्र* स्त्रीपुंसान्नण्टस्नण्ट वतः ।। १०९ ॥
भवान् गार्ग्यः । गर्गस्यापत्यं युवा कुत्सितः गार्ग्यः, प्रागवतो येऽर्थाः वक्ष्यंते तेषु स्त्रीपुसशब्दाभ्यां नष्ट
गाायणो वा जाल्मः । स्नण्टौ स्तः। स्त्रियाः अपत्य, स्त्रीषु भव, स्त्रीणां
___ * इञतः ॥११९।। अकारान्मृदः तासमर्थासमहः स्त्रीभ्य आगतं, स्त्रीभ्यो हितं वा स्त्रैण। दपत्ये अनंतरे वृद्धे यनि च इञ भवति । अस्यापत्यं पोस्नं । स्त्रैणी । पौंस्नी । प्राग्वत इति किं ? स्त्री-इः । आकंपनिः । आश्वग्रीविः । बत् । पुंवत् ।
* बाहादिभ्यो गोत्रे ॥१२०॥ एभ्यस्तासम+त्वे वा ।। ११० ।। स्त्रीपुंसाभ्यां तौ वा थेभ्योऽपत्ये गोत्रेऽर्थे इज्स्यात् । बाहविः । औपचास्तः त्वत्ये विषये। स्त्रियाः भावः स्त्रैणं, स्त्रीत्वं । कविः । औदंचिः। . पौंस्नं । पुंस्त्वं ।
* वर्मणोऽचक्रात् ।। १२१ ॥ चक्रवर्जितात् तस्यापत्यं ॥ १११॥ तस्यति तासम-परात् वर्मन् शब्दाद् अपत्येऽर्थे इज भवति । जैनवर्थात् अपत्यमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । मिः । अचक्रादिति किं ? चाक्रवर्मणः । उपगोरपत्य औपगवः आश्वपतः| सैनापत्यः। औत्सः। +अजादिभ्यो धेनोः ।।१२२॥ एभ्यःपरात्
पौत्रादि वृद्धं ॥ ११२ ॥ प्रथमस्यापत्य- धेनुशब्दादपत्येऽर्थे इञ् भवति। आजधैनविः । आज यतो यदपत्य पौत्रादि तत् वृद्धसंज्ञं भवति । धेनविः । बाष्कधैनविः । बाष्कधेनविः । गर्गस्य पौत्राद्यपत्यं गार्ग्यः । पौत्रादीति किं ? गार्गिः।। +बाह्मणाद्वा ॥१२३॥ ब्राह्मणात् परो यो
एकः ।। ११३ ।। वृद्धेऽपत्ये विवक्षिते धेनुशब्दस्तदंतादपत्येऽर्थे वा इन स्याद् । ब्राह्मणधेनआद्यप्रकृतेरेक एव त्यो भवति । गर्गस्यापत्यं गार्यः विः । ब्राह्मणधेनवः ।। तस्यापि गार्ग्यः।
पाडिवाइवलिसांभूप्यांभ्यामिताज्यौदिः।। ततो यूनि ॥ ११४॥ ततो वृद्धत्यांतात् । १२४॥ एते अपत्यार्थे इअंताः निपात्याः । षण्णायून्यपत्ये एक एव त्यो भवति । गर्गस्यापत्यं मपत्यं षाडिः । डत्वं निपात्यं । वाग्वादस्यापत्यं वाड्युवा गाायणः । औपगवस्यापत्यं युवा औपगविः, । बलिः । वाचो डत्वं योश्च वलभावः । संभूयसः सां-.
*सति वंश्ये युवाऽस्त्री ॥ ११५ ॥ भूयिः । अंभसः-आंभिः। अमितौजसः-आमितौजिः। वंश्ये पित्रादौ सति जीवति पौत्रादेर्यदपत्यं चतुर्था- | सखमत्र । उदकस्य-औदिः । कखमत्र । दिकं स्त्रीवर्जितं तद् युवसंज्ञं स्यात् । गर्गे सति |
१ मृतेऽपि बंश्ये प्राप्त्यर्थमिदं । २ ययोः पूर्वः गाण्यायणः । मृत-गााग्या अस्त्राात कि: गाग्य- | सप्तमः एकस्तावन्योन्यस्य सपिंडौ । ३ स्वस्थापत्यं स्यापत्य स्त्री गार्गी।
संतानस्य खव्यपदेशनि.मस ऋषेरनृषेाऽऽयः पुरुषी यस्ताव* ज्यायोप्रातरि ॥ ११६ ॥ भ्रातरि च मात्र गोत्र ।