________________
लघुवृत्तिः ]
शब्दार्णवचंद्रिका । अ०३ । पा० १।
७९
morrowroom
तन्यं । वक्ष्यति-तस्यापत्यमिति । उपगारपत्यं प्राग्द्रवीयेऽञ भवति । औत्सः । औदपानः । तरुणी
औपगवः । वाग्रहणाद् वाक्यमपि साधुः । आद्या- | तारुणः । पार्थिवः । पार्थिवी । दिति किं ? अपत्यशब्दात्योत्पत्तिर्मातु । समर्थादिति | + ग्रीष्मादछंदास ।। ९८ ॥ ग्रीष्मादा भवकिं ! कबल उपगोरपत्यं देवदत्तस्य।
त्यछंदास | प्रीष्म मवः प्रष्मः धमः । अछंदसीति +गोत्रयोर्गोत्रादिवाजिहाहरितकात्यात् ९० किं ? ग्रेष्मा देवताऽस्याः ग्रेष्मी त्रिष्टुप् । जिलाकात्यहरितकात्यवर्जितात् गोत्रद्यो: गोत्रादिव + वष्कयादसे ।। ९९ ॥ वष्कयशब्दाद् प्रावक्ष्यमाणस्त्यो भवति । कंबलचारायणस्यम कंबल- गद्रवीयेऽर्थे अञ भवत्यसे । वष्कयस्यापत्यं वाष्कचारायणीयाः । वृद्धकाश्यपीयाः । अजिह्वाहरितका- यः । अस इति किं ? सौवकयिः । त्यादिति किं ! जिहाचपलः कात्यः जिह्वाकात्यः । +देवाद् या च ॥१०॥ देवात् यत्र भतस्येमे जेलाकाताः । हरितभक्षः कात्यः हरितकात्यः वति अञ च । दैव्यं । दैवं । तस्येमे हारितकाता:-अणेवात्र न तु छः।
*कल्यग्नेश ।। १०१ ॥ आभ्यां ढा स्यात् +गोर्योऽचि ॥ ९१ ॥ गोशाब्दात् अजादित्य-प्राग्द्रवीयेऽर्थे । कलिर्देवताऽस्य तत्र भवं तस्मादागतं प्रसंगे यस्त्या भवति । गोरपत्यं गव्यः । गीर्देवताऽ- | वा कालयं । आग्नय । स्य गव्यः । गवि भव गव्यं । अचीति किं ? गोमयं । स्थानोऽत ॥ १०२।। स्थामन्शब्दांतात्
प्रान्द्रोरण ॥ ९२ ॥ प्राग दुशब्दात् यऽ प्राग्द्रवीयेऽर्थे अद्भवति । अश्वत्थाम्नोऽपत्यं अश्वत्थामः। वक्ष्यते तेष्वण अधिकृतो वेदितव्यः । वक्ष्यति- + लोनोऽपत्येषु ॥१०३॥ लोमन्शब्दांतात् तेन रक्तं रागात् । कषायेण रक्तं वस्त्रं कापायं ।
अपत्येषु बहुपु अद्भवति । उडुलोम्नोऽपत्यानि बहूनि __ अश्वपत्यादेः ॥ ९३ ॥ अश्वपत्यादिभ्यो उडुलोमाः। सरलामाः। अपत्येष्विति किं ? औडुलोमिः। वाऽण भवति प्राग द्रोरर्थेषु । आश्वपतः । गाणपतः । गोत्रेऽच्यनुप ॥१०४॥ यस्कादर्गोत्र इत्याधानपतः।
दिना य उबुक्तः तस्य प्राग्द्रीयऽर्थे अजादित्यविपये * यमादित्यदित्यादित्यपतियोर्योऽणपवादे अनुप भवति । यस्कानां छात्राः यास्कीयाः । शिवाचाऽस्वे ॥ ९४ ।। यमादः पतिद्योश्च प्राग्द्रवी- द्यण उप प्राप्तः । गाीयाः । आत्रेयीयाः । गर्गादिये स्ववार्जितेऽर्थेऽपत्यादौ अणपवादविषये च ण्यः यत्रः । अचीति किं ? गर्गेभ्य आगतं गर्गरूप्यं । स्यात् । यमस्यापत्यं यमो देवता वाऽस्य-याम्यः । दि- गर्गमयं । प्राग्दारिति किं ? गर्गेभ्यो हितं गर्गीयं ।' तेरपत्यं दैत्यः । अदितरपत्यं आदित्यः। आदित्यस्यापत्यं +गर्गभार्गविका ॥१०॥ अणोऽनुप निपाआदित्यः । वानस्पत्यः । वार्हस्पत्यः । सेनापत्यः । त्यते विवाहे वुन्यचि । गर्माणां भृगूणां च यूनां विषा प्राजापत्यः । अणपवादे च-याम्यः । आदित्यः । हो गर्गभार्गविका । अत इज प्राप्तः । अस्व इति किं ? उष्टपतिर्नाम रावनपत्ये ।।१६।। रादनुबंतात् परो वाहनं तस्य स्व-औष्ट्रपतं । पत्रादित्यण। | योऽजादिहृत् तस्योप भवत्यपत्यवर्जिते प्राग्द्रवीये
+ बहिषष्टीकण च ॥ ९५॥ बहिःशब्दात् । ऽर्थे । पंचमु गुरुषु भवः पंचगुरुनमस्कारः । दशधर्मो टीकण स्यात् ण्यश्च । बहिर्जातो बाहीकः । बाह्यः । मोक्षः । द्वावनुयोगी अधीत व्यनुयोगः | व्यनुयोबाहीकी ।
गः । अनुप इति किं ? पंचसु कपालेषु संस्कृतं पंच +ञः पृथिव्याः ॥ ९६ ॥ पृथिवीशब्दात् कपालं । तस्येदं पांचकपालं | अनपत्य इति किं ! प्राग्द्रवीयेऽथें जो भवति । पृथिव्याः अपत्यं तत्र भवो द्वयोर्देवदत्तयोरपत्यं द्वैदेवदत्तिः । देवदत्तिः । मा पार्थिवः । पार्थिवा।
__ यूनि ॥ १०७॥यूनि यस्त्यस्तस्योप भवति उत्सादेश्चात्र ॥९७ ॥ एभ्यः पृथिव्यांश्च | अजादित्यविषये । फांटाहृतस्यापत्यं वृद्ध फाटाहतिः ।