________________
सनातम जैनयंथमालायां
[ जैनेंद्र
शुक्ला | अदिति किं ? इभ्या | आर्या | | सहादिपूर्वात् ऊरुयोः ऊर्भवति । सहोरू: । सहितोरूः । संहितोरूः । शफोरूः । लक्ष्मणेोरूः । वामोरूः ।
७८
क्षत्रिया । शूद्रा |
बातकद्रूकमंडलोः खौ ॥ ८१ ॥ बाहुशब्दांतात् कद्रकमंडलुभ्यां च ऊर्भवति खौ । भवाडूः । मद्रबाहूः । कद्रूः | कमंडलूः । खाविति किं ? वृत्तबाहुः । कदुः । कमंडलुः ।
|
* पाककर्ण वर्णवालयोः ॥ ७१ ॥ पाकादिद्युभूताज्जातित्राचिनः स्त्रियां ङो स्यात् । ओदनस्य पाक इव पाको यस्याः सा ओदनपाकी | मूषिकर्णी | शालपर्णी । अश्ववाली | नियमोऽयं ये नित्यं स्त्रीविपया जातिवाचिनः शब्दास्तेषु ऐम्य एव स्त्रियां ङो नान्यस्मात् । बलाका | मक्षिका । + पुष्पाद सत्कांडांत वः ॥ ७२ ॥ सदादिवर्जितात् पुष्पांतात् ङो भत्रति । शंखपुपी | सुवर्णपुष्पा । असदादेरिति किं ? सत्युया | कांडपुष्पा । प्रांतपुष्पा | शतपुष्पा । एकपुष्पा, प्राकपुष्पा ।
हृतः ।। ८२ ।। हृत इत्ययमधिकारो वेदितआइचः । तत्रैवोदाहरिष्यामः । यूनस्तिः ॥ ८३ ॥ युवन्शब्दात्तिर्भवति स्त्रियां । युवतिः ।
॥
+ फलाद संभत्र काजिनशणपिंडात् ॥ ७३ समादिवर्जितात् फलांतात् ङी भवति । वासीफली । पूगफली । असमादेरिति किं ? संफला । भस्त्राफला। एक्फला । अजिनफला । शणफला । पिंडफला । + मूलादनञः ॥ ७४ ॥ अनञ्पूर्वात् मूलां तात् ङी भवति । दर्भमूली । शीर्षमूली । अनञ इति किं ? अमूला |
* नुरितः ।। ७५ ।। इकारांतात् नुर्मनुष्यस्य जातिवाचकात् ङी भवति । कुंती । अवंती । दाक्षी । T औदमेयी । नुरिति किं ? तित्तिरिः । इत इति किं ? दरदा ।
* ऊरुतोऽयोः ॥ ७६ ॥ युशब्दांतवर्जितात् उकारांतात् नृजातिवाचिनः स्त्रियां ऊत्यो भवति । इक्ष्वाकूः । कुरूः । पर्शुः । उत इति किं ? चित् । अयोरिति किं ? अध्वर्युः ।
योऽक्षु रूपांत्य योगत्रेऽनार्षेऽणित्राः ॥८४ अणित्र यो गोत्रेऽनार्षे विहितौ अक्षु मध्ये रूपांत्यौ तयोः ष्यो भवति । करीषगंधेरपत्यं स्त्री कारीषगंध्या | कौमुदगंध्या । देवदत्या | रूपांत्ययोरिति किं ! औपगवी । गोत्र इति किं ? अहिच्छत्रे जाता आहिछत्री | अनार्ष इति किं ! वाशिष्ठी । अणिञोरिति किं ? आर्तभागी ।
* गोत्रशाद वृद्धे ॥ ८५ ॥ गोत्रांशात् गोत्रावयवात् वृद्धे अनार्षे विहितयोः अणित्रोः ष्यो भवति । पुणिकस्यापत्यं वृद्धं स्त्री पौणिक्या । भौणिक्या ।
क्रीडादिभ्यः || ८६ ॥ एभ्योऽणित्रोः ष्यो भवति । कोडस्यापत्यं स्त्री क्रौड्या । व्याड्या, चोप्रयतोऽपत्यं स्त्री चौपयत्या । चैटयत्या ।
+ सूत्याभोज्ये युवतिक्षत्रिये ॥ ८७ ॥ सूत्याभोज्य इति सूतभोजशब्दौ स्त्रियां ष्यांतौ निपा
क्षत्रिया । अन्यत्र-सूता I भोजा | युवती क्षत्रियायां च । सूत्या युवतिः । भोज्या
* देवयज्ञशुचिवृक्षसत्यमुग्रकंठेविद्धाद्वा ॥ ८८ एभ्यः परस्येनः स्त्रियां ष्यो वा स्यात् । देवयज्ञस्यापत्यं स्त्री दैवयया । देवयज्ञी । शौचिवृक्ष्या । शौचिवृक्षी । सात्यमुप्रया । सात्यमुग्री । कोठेविध्या कांठेविद्धी ।
पंगोः ॥७७॥ पंगुशब्दाद् ऊर्भवतिः । पंगूः । +श्वश्रूः ॥ ७८ ॥ श्वशुरशब्दस्योकाराकारयोः खं ऊश्वव्यो निपात्यः । श्वश्रूः ।
जरुद्येोरिवे ॥ ७९ ॥ ऊरूत्तरपदादिवार्थे ऊर्भवति । करभस्य ऊरुविं ऊरू यस्याः सा कर भोरूः । कदलीस्तंभोरूः । करिकरवृत्तोरूः । इव इति किं ! वृत्तोरुः पुत्री |
* सहसहितसंहितशफलक्ष्मणषामादेः ॥८० द्यादिति समर्थादिति च एतत्रितयं अधिकतं वेषि* वाद्यात् समर्थात् ॥ ८९ ॥ वेति च भा
,