SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ लघुतिः शब्दार्णवचंद्रिका | ०१। पा०३। ७७ तिशब्दस्य नादेशो भवति । समानः पतिरस्याः सप- तनूदरा । विम्बोष्ठी । विम्बोष्ठा । समजंघी। समनी। एकपत्नी । वरिपती । जंघा । समदंती । समदंता । चारुकर्णी । चारु*करणात् क्रीतात् ॥ ५५ ॥ करणपूर्वात् । कर्णा। तीक्ष्णभंगी। तीक्ष्णशृंगा। मृदंगी । मृदंगा । कीतांतात् की स्यात् । वस्त्रेण क्रीयते स्म वस्त्रक्रीती। तनुगात्री । तनुगात्रा। कलकंठी । कलकंठा । वसनक्रीती | करणादिति किं सुक्रीता। +दीर्घजिहात् ॥ ६२ ॥ अस्माद् स्वांगवाचकादल्पे ॥५६॥ करणपूर्वात् तांतात् काद् वा को स्यात् । दीर्घजिहा। दीर्घजिही । की भवत्यल्पेऽर्थे । अभ्रलिप्यते स्म अम्रविलप्ती +पुच्छात ॥ ६३ ॥ पुच्छात् स्वांगाद् नीचः द्यौः । सूपविलप्ती पात्री । अल्प इति कि? चद- स्त्रियां वा की स्यात् । कल्याणपुच्छी। कल्याणपुच्छा। नानुलिप्ता स्त्री। +मणिशरकवरबिषात् ॥ ६४ ॥ मण्यादि*जातेर्वादप्रतिपज्जन्माकुः ॥७॥ पूर्वात् पुच्छान्नीचः ङी स्यात् । मणिः पुच्छे अस्याः जातिपूर्वात् क्तातात् प्रतिपदादिवर्जितात् बसात् | मणिपुच्छी । शरपुच्छी । कबरं पुच्छमस्याः-कबरपुकी स्यात् । शखौ भिन्नौ अस्याः शंखभिन्नी । ऊरु च्छी । विषपुच्छी। छिन्नी । केशलूनी । जानुभग्नी । जातेरिति किं ! मासयाता । बादिति किं ! पादपतिता । अप्रतिपदा पक्षाच्चेवात् ॥६५॥ इवार्थात् पक्षांतात्पुदेरिति कि? दंतप्रतिपन्ना । दंतमिता । दंत- च्छांताच्च नीचः स्त्रियां ङी स्यात् । उल्क इव पक्षी जाता। दंतकृता। यस्याः सा उल्लूकपक्षी शाला । उलूकपुच्छी सेना। * पाणिगृहीत्यादिः पनी ॥ ५८॥ पा न क्रोडादिवह्वज्भ्यः ॥६६॥ क्रोडाचंणिगृहीत्यादिङयंतो बसः साधुः स्यात् पत्नी वाच्या तात् बजताच्च मृदः स्त्रिया जा तात् बह्वजंताच्च मृदः स्त्रियां ङी न स्यात् । चेत् । पाणिग्रहीतो यस्याः सा पाणिगृहीती । कर- कल्याणी काडाऽस्याः कल्याणकोडा । कल्याणखुरा । गृहीती । पाण्यात्ती । पाणिगृहीताऽन्या । कल्याणबाला । बग्भ्यः -पृथुजघना । दृढहृदया। *वाऽवस्त्रास्वांगात् ॥ ५९ ॥ वस्त्रवर्जि महाललाटा। तादस्वांगजातिवाचिनः परात् क्तांतात् प्रतिपदादि सहनञविद्यमानात् ॥ ६७ ॥ सहादिभ्यः वर्जिता बसात् वा ङी स्यात् । सांगरं जग्धमनया परात् स्वांगात् ङी न स्यात् । सकेशा | सनासिसांगरजग्धी। सांगरजग्धा। पलांडुभक्षिती। पलांडुभ का । अकंशा। अनासिका । विद्यमानकेशा । क्षिता। सुरापीती। सुरापीता। अवस्त्रास्वांगादिति विद्यमाननासिका। किं ? वस्त्रं छन्नमस्याः वस्त्रछन्ना । शंखभिन्नी।। । नखमुखात खौ ।। ६८ ॥ नखमुखांतात् स्वांगानीचा स्फोङः॥ ६०॥ स्वांगा- ङी न स्यात् खौ । सूर्पणखा | व्याघ्रणखा । गौरनीचः स्फोङवार्जितात् स्त्रियां ङी वा स्यात् । स्निग्ध- मुखा | लक्षणमुखा । खाविति किं ? सूर्पमिव नखा मुखी । स्निग्धमुखा । पृथुस्तनी। पृथुस्तना । यस्याः सा सूर्पनखी।सूर्पनखा । चंद्रमुखी । चन्द्रमुखा। दीर्घकेशी । दीर्घकेशा । स्वांगादिति किं ? बहुयवा। *सख्यशिश्वीनार्यः ॥ ६९ ।। एते शब्दा वाधिकारे पुनर्व्यग्ग्रहणं षार्थ । प्राप्तकेशी, प्राप्तकेशा निपात्यंते । सखीयं । सखिशब्दाद्वा डोत्ये प्राप्ते लिक्षा | निष्कशी, निष्केशा यूका । अस्फोङः इति सखाट्टापि च नित्यो ङीत्यः । नास्याः शिशुरस्ति किं ? सुगुल्फा । कल्याणगुल्का । चारुपार्धा। अशिश्वी । नारी स्त्री । नृनरयोः की नारादेशश्च । * नासिकोदरौष्ठजघातकर्णभंगांगजंगात्र- *जातेरयोशूद्रात् ॥७० ॥ योशूद्रवकंठात् ॥ ६१ ॥ न्यग्भूतनासिकायंतात् स्त्रियां | र्जितादतः जातिवाचिनः स्त्रियां की स्यात् । कुक्कुही वा स्यात् । दीर्घनासिकी। दीर्घनासिका। तनूदरी। टी । कठी। मयूरी | शूकरी। जातेरिति किं !
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy