________________
S
सनातनजैनग्रंथमालायां
[ जैनेंद्र-- ॥ ३६॥ कालादेर्वर्णवाचिनो मृदः स्त्रियां डी पूतक्रतुषाकप्याग्निकुसितकुसीदादैश्च।४४॥ भवति । काली । शबली । सारंगी। पिशंगी । एभ्यः पुयोगात् डी भवति ऐकारश्चातादेशः । पूतपिंगली । कल्माषी । वर्णादिति किं ? काला । शबला। ऋतायी। वृषाकपायी। अग्नायी। कुसितायी।
* रोहिणरेवताद्भे ॥ ३७ ॥ आम्यां भे न- कुसीदायी। क्षत्रे की स्यात् । रोहिणी । रेवती नक्षत्रं ।
मनोरच ॥४५॥ पुयोगान्मनोः स्त्रियां +नीलात प्राण्योषध्याः ॥ ३८ ॥ | डी भवति ऐजंतादेशश्च । मनायी । मनावी । नीलात् जी भवति प्राणिनि ओषधौ च । नीली
__* मातुलाचार्योपाध्यायादानुक् च ॥४६॥ गौः ओषधिश्च । नीला शाटी अन्यत्र ।
मातुलादेः पुयोगात् स्त्रियां की भवत्यानुगागमोऽपि +खौ क्ताच्च ॥ ३९॥ तांतान्नीलाच्च
वा तत्संन्निधाने । मातुली, मातुलानी, मातुला ।
आचार्यो, आचार्यानी, आचार्या । उपाध्यायी, स्त्रियां ङी वा स्यात् खौ । प्रवृद्धा च सा विलूना च प्रवृद्धविलूनी । प्रवृद्धविलूना | नीली । नीला ।
उपाध्यायानी, उपाध्याया। केवलमामकभागधेयपापावरसमानार्य
___ * वरुणभवशवरुद्रेन्द्रमृडात् ॥ ४७ ॥
एभ्यः पुंयोगात् ङी भवत्यानुग्च । वरुणानी। भवाकृतसुमंगलभेषजात् ॥ ४० ॥ एभ्यो ङा
नी । शर्वाणी । रुद्राणी । इंद्राणी । मृडानी । भवति खौ । केवली । मामकी । भागधेयी ।
___* सूर्यादेव्यां ॥ ४८ ॥ सूर्यात् पुयोगात्
मर्यादेत पापी । अवरी । समानी। आर्यकृती । सुमंगली ।
डी भवत्यानुग च देव्यां। सूर्याणी। सूरीत्यन्या । भेषजी।
+टाए ॥ ४९ ॥ सूर्याद् पुंयोगाद् टाप स्यात् * कुंडगोणस्थलभाजनागकुशकामुककव देव्यां । सूर्या देवी। रकटात् पात्रावपनाकृत्रिमाश्राणास्थूलायस
___ * यवयवनाद् दुष्टलिपी ॥५०॥आभ्यां रिम्सुकेशवेशश्रोणी ॥४१॥ कुंडादिभ्यः
| भवत्यानुग च दुष्टे लिपो चार्थे । दुष्टो यवो पात्रादिष्वर्थेषु यथासंख्य स्त्रियां ङो भवति । कुडी यवानी । यवनानां लिपिर्यवनानी । अन्यत्र । पात्रं । गोणी-आवपन । स्थली-अकृत्रिमा । भाजी
यवा । यवना । श्राणा। नागी-स्थूला । कुशी--अयोविकारः ।
*हिमारण्यादुरौ ॥ ५१ ॥ आभ्यां की भकामुकी-रिरंसुः । कबरी-केशवेशः । कटी-श्रोणी । अन्यत्र--कुंडा । गोणा | स्थला । भाजा। नागा। वत्यानुग्च उरी महत्यर्थे । उरु हिमं हिमानी। उर्वकुशा । कामुका । कबरा । कटा।
रण्यमरण्यानी । हिमा, अरण्यान्यत्र ।। * क्षत्रियार्याद् वान् ॥ ४२ ॥ आभ्यां पतिवल्यंतर्वल्यविधवागर्भिणी ॥५२॥ स्त्रियां आन् त्यो वा स्यात् । क्षत्रियाणी । क्षत्रिया। पतिवनी अंतर्वत्नी च निपात्यते अविधवा गर्भिणी आर्याणी । आर्या ।
चेत् । पतिरस्याः अस्तीति पतिवनी जीवत्पतिः । * पुंयोगादज्येष्ठादिभ्यः॥४३॥ पुंयो- मतोवत्वं नुग्च ड्यां । पतिमती पृथ्वीत्यन्यत्र । अंगात् यः शब्दः स्त्रियां वर्तते तस्मात् ज्येष्ठादि
तरस्यामस्तीति अंतर्वनी गर्भिणी । मतोवत्वं नुग च । वर्जितात् की भवति । उपाध्यायस्य भार्या उपा- | *वा नः पत्यंतस्य ॥ ५३॥ पतिशब्दांध्यायी । प्रष्ठी । महामात्री । पुंयोगादिति किं ? यज्ञ- | तस्य नादेशो भवति वा । दृढः पतिरस्याः दृढपनी । दत्ता । अज्येष्ठादिभ्य इति किं ? ज्येष्ठा | कनिष्ठा। दृढपतिः । एवं-वृद्धपनी । स्थिरपनी । स्थूलपनी । गोपालिका।
| दासपत्नी । ग्रामपत्नी। १। नास्य स्थाने सूत्रं वार्तिकं वा ।
सपन्यादौ ॥ ५४॥ सपल्यादिषु प