________________
सनातनजेनग्रंथमालायां
[जैनेंद्र
wwantarwwwmaaman
दमास्ते । गेहगेहममुप्रपाद । गेहमनुप्रपादमनुप्रपादं । स्वांगे तस्त्ये कृभ्वोः ॥ ४५ ॥ गेहावस्कंदमास्ते । गेंहगेहमवस्कंद । गेहमवस्कंदम-तस्त्यांते स्वागे वाचि कृभूभ्यां क्वाणमौ वा स्तः । वस्कंदं ।व्याप्यासेव्य इति किं ? गेहमनुप्रविश्य भुक्त। मुखतःकृत्य । मुखतः कृत्वा । मुखताकारं । पृष्ठतः
* तृषखोः कालेऽतरे ॥ ३९ ॥ तृष्यसिभ्यां कृत्य । पृष्ठतः कृत्वा । पृष्ठतःकारं । मुखतोभूय । . अंतरे काले इबते वाचि णम् भवति । यहापतर्ष | मुखतो भूत्वा । मुखतोभावं । स्वांग इति किं ! गाः पाययति । व्यहमपतः । त्र्यहापतर्ष । त्र्यह- सर्वतः कृत्वा ।
. मपतष । यहात्यासं । द्वयहमत्यासं । तृषस्वोरिति *धाविनानानाच्ची॥४६॥ धाणिति किं ! द्वयहमुपोष्य भुक्ते । काल इति किं ! धाध्यमुञ्धमुत्रेधा इत्येतेषां ग्रहणं । धाणंते च्व्यर्थे योजनं तर्षित्वा गावः पिबति । अंतर इति किं ! झिसंज्ञके विनामानाशब्दयोश्च वाचोस्ताभ्यां क्त्वाअहरत्यत्येनो गतः ।
णमौ वा स्तः । अद्विधा द्विधा कृत्वा द्विधाकृत्य, द्वि*नाम्नि ग्रहादिशः ॥ ४० ॥ नाम्नि इबते धा कृत्वा । द्विधाकारं । द्विधाभूय | द्विधा भूत्वा । वाचि ग्रहेरादिशेश्च णम् स्यात् । नाममाहमाचष्टे । द्विधाभावं । ऐकध्यं कृत्य । एकध्यंभूय । द्वैधंकृत्य । द्वैधंनामानि ग्राहं । नामादेशमाकारयति । नामान्यादेशं । भूय । द्वेषाकृत्य । द्वेधाभूय । विनाकृत्य । विनाभूय। ___झावनिष्टोक्ती कुः क्त्वोणम् ॥४१॥ नानाकृत्य । नाना भूय । झिसज्ञके वाचि कञः क्त्वाणमौ वा स्तोऽनिष्टोक्तौ * समर्थास्त्यर्थशकधृषज्ञाग्लाघदरभलभकगम्यमानायां । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृषल
॥ ममष अन्यथेष नीचैष्कृत्याचष्टे । नीचैः कृत्वा । नीचैःकार ।
शकादिषु च वाक्षु धोस्तुम् स्यात् । समर्थो भोक्तुं । । उच्चै म प्रियमाख्येयं नीचैराख्यायमानमनिष्टं भ
प्रभु क्तुं । पर्याप्तो भोक्तुं । अलभोक्तुं । अस्ति वति । ब्राह्मण कन्या ते गर्भिणी जाता । किं तर्हि |
| भोक्तुं । भवति विद्यते च भोक्तुं शक्नोति भोक्तुं । जाल्म उच्चैःकृत्याचष्टे । उच्चैष्कृत्वा । उच्चैः
धृष्णोति भोक्तुं । जानाति भोक्तुं । ग्लायति भोक्तुं । कारं । नीचैनार्माप्रियमाख्येयं । उच्चैरुच्चार्यमाण
घटते भोक्तुं। आरभते भोक्तुं । लभते भोक्तुं । मनिष्टं भवति ।
प्रक्रमते भोक्तुं । सहते भोक्तुं । अर्हति भोक्तुं । तिरश्च्यपवर्गे ॥ १२ ॥ तिर्यक्शब्दे वाचि
* कृत्कर्तर्यशिः॥४८॥ झिवर्जिताः कृतः कृत्रः क्त्वाणमौ वा स्तः अपवर्गे समाप्तौ गम्यमाने ।
कर्तरि कारके भवति । कर्ता । कारकः । अझिरितिर्यककृत्य । तिर्यकृत्वा । तिर्यक्कारं गतः। अप-1
ति किं ? कर्तुं गच्छति । वर्गे इति किं ? तिर्यक्कृत्वा काष्ठं गतः । *सुबोज्नूच्यानुलोम्ये ।। ४३ ।। अन्वग्छन्दे
__ * संगतेऽजय ॥४९॥ संगतेऽर्थे कर्तरि वाचि आनुलोम्ये आनुकूल्ये गम्यमाने भुवः क्त्वा
अजयमिति निपात्यते । न जीर्यतीत्यजयमायसंगत। णमौ वा स्तः । अन्वग्भूय । अन्वग्भूत्वा । अन्व
अजरोऽन्यत्र । ग्भावं तिष्ठति ।
___ * रुच्याव्यथ्यौ ॥ ५० ॥ एतौ निपात्यो । * तूष्णीमि ॥ ४४ ॥ आस्मन् वाचि भुवः | रोचतेनपूर्वाच्च व्यथः क्या । रोचतेऽसौ रुच्यो । क्त्वाणमौ वा स्तः । तूष्णीभूय । तूष्णीं भूत्वा ।
मोदकः । न व्यथत इत्यव्यथ्यो यतिः । तूष्णींभावमास्ते।
• * जन्भूगो यो वा ।। ५१ ॥ एभ्यः कर्तरि १। क्याधिकारे क्त्वामहणं "क्त्वा" इति वत्ति- यो वा स्यात् । जायतेऽसौ जन्यः । जन्मनेन । विक पार्थ । भाधिकाराभावात्पूर्वन न वृत्तिः। क्त्वा चेति भव्योऽयं । भव्यमनेन । गेयो माणवको गाथानां गेयो वक्तव्ये णम्प्रहणमुत्तरत्रानुवृत्यर्थ । .
माणवकेन षङ्गः।