________________
लघुतिः ]
शम्दार्णवचंद्रिका । १०। पा०४।
कषेश्च णम् भवति वा तस्मिन्ननुप्रयुक्ते । समूलघातं | रेकाप्यादेककर्मकाद् भाते वाचि णम् स्यात् । दंडाहंति । समूलकाषं कषति ।
घातं गाः कलयति । दंडेनाघातं । दंडाताडं गाः करणे ॥ २२॥ करणे वाचि हंतेर्णम् सादयति । दंडेनाताडं । हिंसादिति किं ! चंदनेभवति तस्मिन्ननुप्रयोगे । पाणिघातं हंति। असिघातं। नानुलिप्य देवानाराधयति । एकाप्यादिति किं ?
* हस्ते वृद्धर्तिग्रहः ॥ २३॥ हस्तवाचिनि दंडेनाहत्य गोपालं गाः सादयति चौरः । वाच्येभ्यो णम् वा भवति करणे तेष्वनुप्रयुक्तेषु ।। * ईपि चोपे पीकृषः ॥ ३२॥ ईपि हस्तवः वर्तते । करवत । हस्तवते वर्त्तयति । पाणि- भायां च वाचि पीडादेरुपपूर्वाद् णम् स्यात् । पार्योवर्त्त । हस्तग्राहं गृह्णाति । बाहुप्राहं । पपीडं शेते, पार्श्वयोरुपपीडं। पार्थाभ्यामुपपीडं
* स्वस्नेहे पुष्पिषः ॥ २४ ॥ स्ववाचिनि | शेते, पार्थोपपीडं शेते । व्रजोपरोधं । बजे उपरोधं । स्नेहे वाचिनि च करणे वाचि यथासंख्यं पषिपिषि- ब्रजोपरोधं, ब्रजेनोपरोधं गाः स्थापयति । पाण्युपभ्या णम् भवति तस्मिन्ननुप्रयोगे । स्वपोषं पुष्णाति । कर्ष, पाणी उपकर्ष । पाण्युपकर्ष, पाणिनोपकर्षे आत्मपोषं | गोपोषं । उदपेषं पिनष्टि । घृतपेषं। धानाः पिनष्टि ।
*बंधः खौ ॥ २५॥ बंधेर्वा णम् स्यात् । प्रमाणासत्त्योः ॥ ३३॥ ईपि भायां च खौ तस्मिन्नन प्रयोगे । अट्टालिकाबंध बद्धः। मयूरि- वाचि धोर्णम् भवति प्रमाणे आसत्तौ चार्थे । संगुकाबंधं बद्धः । क्रोचबंधं बद्धः। णमंताः बंधविशे- लोत्कर्ष गंडिकाश्छिनत्ति, संगुले उत्कर्ष । व्यंगुलेषाणां संज्ञा एताः ।
नोत्कर्षे । केशमाहं युध्यते । केशेषु ग्राहं । केशैाहं । __* आधारे ॥ २६ ॥ बनातेराधारे वाचि णम् त्वर्यपादाने ॥ ३४ ॥ त्वरायामुत्सुकत्वेभवति वा तस्मिन्ननुप्रयोगे। चक्रबंधं बद्धः । कूट
ऽर्थे धोः अपादाने वाचि णम् भवति । शय्योत्थायं बंध बद्धः।
धावति । शय्याया उत्थायं धावति । भ्राष्ट्रापकर्ष अपूपान् कोंजीवपुरुषयोर्नश्वहोः ॥ २७ ॥ भक्षयति । भ्राष्ट्राद् अपकर्षे । त्वरीति किं ? कर्तृवाचिनोर्जीवपुरुषयोर्वाचार्यथासंख्यं नशिवहिभ्यां |
आसनादुत्थाय गच्छति । णम् भवति तस्मिन्ननुप्रयोगे । जीवनाशं नश्यति । इपि ॥ ३५॥ इपि वाचि धोस्त्वराऽर्थे पुरुषवाहं वहति । कोरिति किं ? जीवेन नष्टः ।। णम् भवति । यष्टिमाहं युध्यते । यष्टीहिं । पुरुषं वहति ।
पटापकर्ष । पटपमकर्ष । ऊर्चे शुष्पूरेः ॥ २८ ॥ ऊर्चे कर्तृवा- स्वांगेऽध्रुवे ॥ ३६॥ स्वांगे इबंते वाच्यचिनि वाचि शुषिपूरिभ्यां णम् भवति तस्मिन्ननुप्र- ध्रुवे धोर्वा णम् भवति । अक्षिनिकोचं जल्पति । योगे । ऊर्ध्वशोषं शुष्यति । ऊर्ध्वपूरं पूर्यते । आक्षणी निकोचं । भ्रत्क्षेप, भ्रुवमुत्क्षेप कथयति ।
कमणि चेवे ॥ २९ ॥ कर्मणि कर्तरि च | अध्रुव इति किं ! शिरः समुक्षिप्य व्याहरति । वाचि इवाऽर्थे णम् भवति तस्मिन्नेव धावनुप्रयुक्त। सक्लेशे ॥३७ ॥ सक्लेशे स्वांगे इंबते वाचि , घृतनिधायं निहितं । घृतमिव निहितमित्यर्थः । | धोर्णम् भवति । उरःप्रतिपेषं युध्यते । उरांसि
जीवितरक्षं रक्षितः। कर्तरि-संभिन्ननाशं नश्यति । प्रतिपेषं । शिरश्छेद, शिरांसि छेदं युध्यते । संभिन्न इव नश्यतीत्यर्थः । अकरनाशं नष्टः । । विशपत्पस्कंदा व्याप्यासेव्ये ॥३८||
उपदंशोभायां ॥ ३०॥ भांते वाचि उ- एभ्यो णम् भवति व्याप्यासेव्ययोरिबंतयोर्वाचोः । पपूर्वाशेर्णम् स्यात् वा । मूलकोपदंशं भुक्ते, मूल- व्याप्ये-गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रवेश । गेहकेनोपदंशं । मूलकेनोपदश्य भुक्ते।
मनुप्रवेशमनुप्रवेशमास्ते । आसेव्ये-गेहानुप्रपातमास्ते। *हिंसादेकाप्यात् ॥३१॥ हिंसार्थाद्धो- गेहंगेहमनुप्रपातं, गेहमनुप्रपातमनुप्रपात । गेहानुप्रपा