SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ७१ लघुत्तिः शब्दार्णवचंद्रिका । अ०२। पा०४। . * प्रोपाद् अस्थोऽनीयः ॥ ५२ ॥ प्रोपपूर्वा- गतं । इदमेषां यातं । गतो ग्राम भवान् । गतो प्रामो भ्यां ब्रस्थाम्यामनीयः कर्तरि वा स्यात् । प्रवचनी- भवता । गतं भवता। यो गुरुः शास्त्रस्य । प्रवचनीयं गुरुणा शास्त्र । । लः कर्माणि च भावे च धेः ॥ ५७॥ उपस्थानीयः शिष्यो गुरोः । उपस्थानीयः सकर्मकाद्धोः लकाराः कर्मणि कर्तरि च भवंति शिष्येण गुरुः । धेर्भावे कर्तरि च । क्रियते कटः। करोति कटं । * आपल्वोयेः ॥५३ ॥ आइपूर्वाभ्यां धेः-सुप्यते भवता । स्वपिति भवान् । पतिप्लुभ्यां ण्यः कर्तरि वा स्यात् । आपात्योऽयं । तयोव्यक्तखार्थोः ।। ५८ ॥ तयोः कर्मआपात्यमनेन । आप्लायोऽयं । आप्लाव्यमनेन । | भावयोः व्यक्तखार्थी भवंति । कर्तव्यः कटः । श *शिलषशीड-स्थास्वसजनमहजषारंभातक्तः । यितव्य भवता । कृतः कटः। शयितं भवता । सुक॥५४॥ श्लिषादेः आरंभादादिकार्थाच्च यः रः कटो भवता । ईषत्करः । सुपान पयो भवता क्तः स कर्तरि वा स्यात् । आश्लिष्टः कन्यां भवान् । स्थाढ्यंभवं भवता । आश्लिष्टा कन्या भवता । आश्लिष्टं भवता । अतिशयितो गुरुं भवान् । अतिशयितो गुरुर्भवता । लादिः॥ ५९॥ मुख्ये कर्मणि धिप्रभृतीनां अतिशयितं च । उपस्थितो गुरुं भवान् । उपस्थितो लादयः स्युः । शाय्यते माणवको मासं । आस्यते गुरुस्त्वया । उपस्थितं च । उपासितो गुरुं भवान् । माणवको गोदोहं । गम्यते माणवको प्रामं । उद्यउपासितो गुरुभवता । उपासितं च । अनूषितो गुरुं भारो ग्रामं । नीयते अजा ग्राम । हियते भारो भवान् । अनूषितो गुरुर्भवता । अनूपितं च । 'पा । कष्यते शाखा प्रामं । जीयते दत्तः शतं | दंअनुजातो माणविकां माणवकः। अनुजाता माणविका ड्यते ग्रामः शतं । शयितव्यो माणवको मासं। माणविकन | अनुजातं च । आरूढी वृक्षं भवान् ।। इति तव्यादयोऽपि योज्याः।। आरूढा वृक्षो भवता । आरूढं च । अनुजीर्णो दादीनां गौणे ॥६० ॥ एषां गाणे वृपली भवान। अनुजीर्णा वृषली भवता । अनुजीर्ण कर्माण लादयो भवति । दुह्यते फ्यो गौः । याच्यते च । प्रकृतः कटं भवान् । प्रकृतः कटो भवता। गां देवदत्तः। पृच्छयते धर्ममाचार्यः । दोग्धव्या, प्रकृतं च । प्रभुक्तो भवानोदनं । प्रभुक्तः ओदनो दोहनीया, दोह्या पयो गौः। भवता । प्रभुक्तं च । प्रासितो भवान् । आसितं भवता । प्रसुप्तो भवान् । प्रसुप्त भवता । +ज्ञाधर्थात्तयोः ॥ ६१॥ ज्ञार्थानामधा नां च धूनां तयोः प्रधानाप्रधानकर्मणार्लादयः धिगत्यर्थाच्च ॥ ५५ ॥ घिसंज्ञकात् गत्य स्युः । ज्ञाप्यते माणवको धर्म । ज्ञाप्यते माणवक र्थाच्च क्तः कर्तरि वा भवति यथाप्राप्तं च । आसितो। धर्मः । बोध्यते माणवको ओथं । माणवकं ग्रंथो वा । भवान् । आसितं भवता । गतो प्रामं भवान् । गतो भोज्यते माणवकः ओदनं । माणवकमोदनो वा । प्रामो भवता । गतं च । यातो ग्रामं भवान् । * घर केलिमास्वष्टपच्याः कमेकतार। यातो ग्रामो भवता । यातं च। | ६२॥घुरादयः कर्मकर्तरि भवति । भंगुरं । भिदुरं . * आधारे चाधर्थाच्च ।। ५६ ॥ अद्यर्था- | का। पचेलिमा मापाः । भिदेलिमानि काष्ठानि । द्धिगत्यर्थावाधार वा क्तः स्यात् । यथा प्रासं च। पर्यास्थितां कुंडे स्वयमेव । कृष्टे पच्यते कृष्टपच्याः अस्मिन्निमे अदंति स्म-इदमेषां जग्धं । इदमेषां | शालयः स्वयमेव । पर्यत्यो निपात्यः ।। मुंक्त । इह एभिर्जग्ध ओदनः । इह एभिः पीतं मधु। भीमादयोऽपादाने ॥६३॥ एते अपाभावे-इह जग्धमेभिः। धेः-इदमेषामासित । इदमेषां श-दाने कारके भवति । बिभेत्यस्मात् भीमः। भीष्मः । यिंत । इह भवानासितः । आसितं भवता। इदमेषां भयानकः । चरुः । प्रपतनं । समुद्रः।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy