________________
.
सनातनजनग्रंथमालाया
[ जैनें -
www
निषेधेऽलंखल्वोः क्त्वा ॥ ४॥ निषेध- खमुन् वा भवति आक्रोशे गम्यमाने । चौरंकारमावाचिनोरलंखल्वोर्वाचोः क्त्वा वा स्यात् । अलं कृत्वा । कोसति । चौरं कृत्वा आक्रोशति । खल कृत्वा । अलं वाले रुदित्वा, रुदितेन, रोदनेन । खादुम्सु णम् ॥ १२॥ स्वार्थेषु कर्मसु निषेधे इति किं ? अलंकारः।
| वाक्षु कृञः णम् वा स्यात् । स्वादुंकारं भुंक्ते । स्वा* परावरे ॥५॥ धोःक्वा वा स्यात् परेऽवरे दुं कृत्वा । संपन्नंकारं । सम्पन्नं कृत्वा ।। च गम्यमाने । पर्वतमतिक्रम्य नदी। नदीमनाप्य *कार्ये दृविद्रयः॥ १५॥ कर्मणि पर्वतः । नदीपरावरः पर्वत इत्यर्थः । पर्वतातिक्रमेण वाचि कान्ये गम्यमाने दृशेवियश्च णम् भवति । नदी । नद्यप्राप्त्या पर्वतः।
साधुदर्श प्रणमति । सर्वसाधुं प्रणमतीत्यर्थः । अति* माङः स्वार्थे ॥६॥ माङः क्त्वा वा | थिवेदं भोजयति । यं वेत्ति, विंदति, वित्ते वा सर्व स्यात् स्वार्थे । अपमित्य याचते । याचित्वाऽपमयते || भोजयतीत्यर्थः । कान्ये इति किं ! साईं दृष्टा प्रण
परकालैककर्तृकात् ॥ ७॥ परः कालो | मति । अतिथिं विदित्वा भोजयति।। यस्याः क्रियायाः सा परकाला तस्याः क्रियायाः एक- * यावति जीविदः ॥ १४ ॥ यावति वाचि कर्तृकात् पूर्वकालाद्धोः क्त्वा वा स्यात् । आसित्वा जीवविदिभ्यां वा णम् स्यात् कान्ये गम्यमाने । भुक्ते । भुक्त्वा व्रजति । वेत्यनुवर्तमानात् आसते यावज्जीवमधीते । यावद्वेदं गृह्णाति । भोक्तुमित्यपि । एककर्तृकादिति किं ! भुक्तवति । चर्मोदरे पूरेः ॥ १५ ॥ एतयोर्वाचोः पूपात्रे दाता भुक्ते।
रेष् णम् स्यात् । चर्मपूरमास्ते । उदरपूर शेते । ___ * पूर्वाग्रेप्रथमाभीक्ष्ण्ये खमुत्र ॥८॥
| चर्मोदरं च पूरयित्वेत्यर्थः ।। पूर्वादौ वाचि आभीक्ष्ण्यार्थे च परकालैककर्तृकाद्धोः । * वर्षयत्त्वेऽस्योत्वं वा ॥ १६॥ कर्मणि खमुत्र वा स्यात् । पूर्व भोज ब्रजति । पूर्व भुक्त्वा वाचि पूरयतेर्णम् स्यात्, अस्य पूरेरूकारस्य च खं व्रजति । अप्रेभा । अग्रे भुक्त्वा । प्रथमं भोज । वा वर्षेयत्वे वर्षप्रमाणे। गोष्पदनं दृष्टो देवः । प्रथम भुक्त्वा व्रजति । आभीक्ष्ण्ये-भोज भोज गोष्पदपूरं । सीताप्रं । सीतापूरं वृष्टो देवः । व्रजति । भुक्त्वा भुक्त्वा व्रजति । पायं पायं, पत्विा चेलाऽर्थे कोपेः ॥ १७॥ चेलाऽर्थे वाचि पीत्वा व्रजति ।
क्नोपयतेर्वा णम् स्यात् वर्षेयत्त्वे। चेलक्नोपं वृष्टो कृषोऽन्यथैवंकथमित्यस्वनर्थात् ॥ ९॥ । देवः । वस्त्रक्मोपं । एषु वाक्षु कृञोऽनर्थात् एककर्तृकात् खमुञ वा *शुष्कचूर्णरूले पिषस्तस्मिन् ॥ १८ ॥ स्याद् । अन्यथाकारं भुंक्ते । एवंकार, कथंकार, । एषु वाक्ष पिषेर्वाणम् स्यात् तस्मिन्नेव धौ अनुप्रइत्थंकार भुक्ते । अन्यथा कृत्वा । एवं कृत्वा । कथं युक्ते । शुष्कपेष पिनष्टि । शुष्कं पिनष्टीत्यर्थः । कृत्वा । इत्थं कृत्वा । अनादिति किं ! अन्यथा
चूर्णपेषं पिनष्टि । रूक्षपेषं पिनष्टि । कृत्वा शिरो भुक्ते।
जीवाकृते ग्रहकुः ॥ १९॥ जीवाकृतयथातथेऽसूयामत्युक्ती ॥१०॥ एतयो
योर्वाचोर्यथासंख्यं गृहिकृञ्भ्यां णम् स्यात् तस्मिन्नेचोः कृत्रः खमुत्र वा स्यात् अस्याप्रत्युक्तौ गम्य
वानुप्रयुक्ते । जीवनाहं गृह्णाति । अकृतकारं करोति। मानायां । कथं भोक्ष्यते भवानिति पृष्टः असूयकः
निमूले कपः ॥ २०॥ निमूले कर्मणि त प्रत्याह यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये -
वाचि कषेर्णम् स्यात् । निमूलकाषं कषयति । किं तवानेन । असूयाप्रत्युक्ताविति किं ? यथाकृत्वाह
समूले घ्नश्च ॥ २१ ॥ समूले वाचि हंतेः भोक्ष्ये तथा द्रक्ष्यसि । * कर्मण्याक्रोशे ॥ ११ ॥कर्मणि वाचि कृत्रः । गम्समिधाने मकरांतता निपात्यते ।