SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ बधुत्तिः ] शब्दाषचंद्रिका । अ०२ पा० ४ । - - ARAAMwwwcommaawwwsawanamunaravigaministrww.muuuuuurmirrrrrrraimarwainima.m. - M उज्या भवंति लिङ् च । भवान् खलु कन्यायाः वोढा। ते । तथाहि-विश्वदृश्वेति भूतकालो जनितति भविभवता खलु कन्या वोढव्या, वाह्या, वहनीया । ष्यत्कालेन योज्यमानः साधुर्भवति। धोरधिकारे पुनभवान् कन्यां वहेत् । अर्को योग्य इत्यर्थः । धुग्रहणं जन्भ्वस्तिपरिग्रहार्थ । त्याधिकारे त्यवचनं आवश्यकाधमण्ये णिन् ॥१६१॥ भाव- समात्रप्रतीत्यर्थे । गोमानासीत् । गोमान् भवितेति श्यके आधमार्ये च गम्यमाने धोर्णिन् स्यात् । अव- मत्वंतः संप्रतिकालोऽन्यकालेन साधुर्भवति । श्यंकारी । अवश्यंलाबी । शतंदायी । निष्कंदायी। * भृशाभीक्ष्ण्ये लोट् तस्य हिस्वी वा तध्व ___ व्याः॥१६२॥ आवश्यकांधमर्म्युयोर्गम्य- मस्तथाथै ॥ २॥ यथाविधो लोडतस्यार्थस्तथार्थे मानयो?ाः भवंति । भवता खलु धर्मोऽवश्यं क- कालाद्यस्मदायकत्वाद्यभिव्यक्तिपरे कर्तृकर्मभावयुक्त सव्यः, करणीयः, कृत्यः, कार्यः । भवता खलु नि- धुयोगे वाचि भूशाभीक्ष्ण्ययोरर्थयोर्वर्तमानाद्धोर्लोड को दातव्यः, दानीयः, देयः। भवति सर्वलकारापवादः, तस्य लोटः हिस्वी आदेशकि लिङ्ग च ॥ १६३ ॥ शक्यऽर्थे । शौ स्तः, तध्वमोस्तु वा भवतः । लुनीहि लुनीहि धोर्लिङ् भवति व्याश्च । भवान् खलु विद्यामधीर्यात । इत्येवाहं लुनामि । आवां लुनीवः । वयं लुनीमः । भवता खल्लु विद्याऽध्येतव्या, अध्ययनीया । भवान् लुनीहि लुनीहि इत्येवं त्वं लुनासि । युवां लुनीथः । हि शक्तः । यूयं लुनीथ | तशब्दस्य वा-लुनीत लुनीत इत्येव ___ * लोट् चाशिषि ५ १६४॥ आशिष्यर्थे यूयं लुनीथ । लुनीहि लुनाहीत्येवायं लुनाति । धोर्लोट भवति लिड च । जयतात् । जयतां । जीया- | इमौ लुनीतः । इमे लुनंति । अधीष्वाधीष्वेत्येवात्। जीयास्तां । आशिषि इति किं ? जीवति पथ्याशी। हमधीये । आवामधीवहे । वयमधीमहे । अधीतिच्छुत्खौ ॥ १६५ ॥ आशिष्यर्थे धोः ध्वाधीष्वेत्येव त्वमधीषे । युवामधीयाथे । यूयमक्तिकृतौ स्तः खौ । शम्यादिति शांतिः । भवतात् धीचे | ध्वमस्तु वा-अधीध्वमधीध्वमित्येव यूयमभूतिः । देवा एनं देयासुरिति देवदत्तः । देवा एनं धीचे । अधीष्वाधीष्वेत्येवायमधीते । इमौ अधीया ते। इमे अधीयते । तथार्थे इति किं ! लुनीहि शृण्वंत्विति देवश्रुतः। माङि लुङ ॥ १६६॥ माडि वाचि लुनीहि इत्यनेन लूयते इति न भवति।। धोर्लङ् भवति । माकार्षीरधर्म । मा हार्षीः परस्वं । * प्रचये वा सामान्याऽर्थे ॥ ३॥ प्रचये समे लङ् च ॥ १६७ ॥ स्मेन सह समुच्चये गम्यमाने सामान्यार्थे धुयोगे वाचि लोट माङि वाचि धोर्लङ् भवति लुङ् च । मास्म क्रुध्यत्। स्यात् वा तस्य च हिस्वौ स्तः तध्वमोस्तु वा । क्रि याप्रचये-नीहान् वप लुनीहि पुनीहि इत्येव यतते, मास्मधत् । मास्मकरोत् । मास्मकार्षीत् । | चेष्टते, समीहते। पक्षेत्रीहीन्वपति लुनाति पुनाति इति जैनेंद्रव्याकरणे शब्दार्णयचंद्रिकायां लघुवृत्तौ द्वितीयाध्यायस्य इत्येव यतते चेष्टते समीहते। कर्मप्रचये-प्राममट वनमट गिरिमटेत्येवाटति,घटते, चेष्टते । पक्षे-प्राममतृतीयःपादः। टति । वनमटति । गिरिमटति इत्येवायमटति। घटते। चेष्टते । कर्तृप्रचये-देवदत्तोऽद्धि, गुरुदत्तोऽद्धि, जिचतुर्थः पादः। नदत्तोदि, इत्येव वयमदिन मनः। उभयप्रचये-ओ दनं भुक्ष्य, सक्तून् पिब, धानाः खाद इत्येवाभ्यधुयोगे त्याः ॥ १॥ धूनां योगे अयथा- | वहरति । अभ्यवहियते । एवं-सूत्राण्यधीय तृतीरकालोक्ता अपि त्याः साधवो भवंति । विश्वदृश्वाऽस्य धीव भाष्याण्यधीध इत्येवाधीते पठति । पक्षेपुत्रो जनिता । कृतपुण्यः श्वो भविता । भाविकृत्य- सूत्राण्यधीते वृत्तीरधीते भाष्याण्यधीते इत्येवाधीते, मासीत् । सुबंतमिहामुख्यस्य मिळंतस्य कालमनुवर्त- पठति । ----:0:
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy