________________
wwwmanimaaiiamwinmarriawwwwmamimarwarnimarimmmmmmm
लघुपत्तिः
शब्दार्णवचंद्रिका | ०२। पा०३ । लिहेती लइ क्रियावृचौ॥ १३०॥ न श्रदधे न क्षमे किं किल नाम तत्रभवान् परदालिहेतौ वर्त्यति लुङ् स्यात् क्रियाया अप्रवृत्तौ | रान् सेविष्यते । अस्ति नाम भवतु नाम विद्यते सत्यां । गुरुश्चेदुपासिष्यत शास्त्रांतमगमिष्यत् । नाम तत्रभवान् अकल्प्य सेविष्यते । यदि मत्समीपे आशिष्यत दमाऽभोक्ष्यत ।
जातुयद्यदायदौ लिङ् ॥ १३८ ।। भूते ॥ १३१॥ भूते काले लिङ्हेतौ कि- एषु वाक्षु धोरश्रद्धामर्षे लिङ् स्यात् । न प्रत्ययो मे यावृत्तौ लङ् स्यात् । दृष्टो मया भवतः पुत्रोऽन्नार्थी | न मर्षों मे जातु तत्रभवान् सुरां पिबेत् । यत् तत्रचंक्रम्यमाणः, अपरश्चातिथ्यर्थी यदि तेन दृष्टोऽ- | भवान् सुरां पिबेत् । यदा तत्रभवान् सुरां पिबेत् । भविष्यत् अप्यभोक्ष्यत । न तु दृष्टः सोऽन्येन पथा | यदि तत्रभवान् सुरां पिबेत् । सुरामपास्यत् । गतः नोत भुक्तवान् ।
यच्चयत्रयोः ॥१३९॥ एतयोर्वाचोरश्रद्धावाऽऽशेषात ॥ १३२॥ शेषेऽयदौ लडि-मर्षे धोर्लिङ भवति । न श्रधे, न मृष्यामि, यरच ति वक्ष्यति । आ एतस्मात् शेषसंशब्दनात् लिङ्हेतौ तत्रभवान् आक्रोशेत् । यत्र तत्रभवान् आक्रोशेत्, क्रियावृत्ती भूते लुङ् वा भवतीति ज्ञेयं । आक्रोक्ष्यत् । तत्रैवोदाहरिष्यामः।
___ गर्दै ॥ १४० ॥ गहेर्थे यच्चयत्रयोर्वाचोः लड गर्नेऽपिजात्वाः ॥ १३३ ॥ गहेऽर्थे धोल्लिङ्ग स्यात् । यच्च तत्रभवान् अस्मान् परिघोर्लड् भवति अपिजातुशब्दयोर्वाचोः । अपि तत्र वदेत् । यत्र तत्रभवानस्मान् परिवदेत् , पर्यवदिष्यत् भवान प्राणिनो हंति । जातु तत्रभवान् प्राणिनो | वृद्धो विद्वान् सन्नुत्कृष्टः गर्हामहे । हति गर्हामहे । अन्याय्यमेतत् । इह लिङ्हेत्वभावात् *चित्रे ॥ १४१॥ चित्रेऽर्थे तयोर्वाचो?लड् न भवति ।
लिङ् स्यात् । चित्रमाश्चर्यमद्भुतं विस्मयनीयं यच्च वा कथमि लिङ्च ।। १३४ ॥ कथमि | तत्रभवान् लोभ कुर्यात् । चित्रं यत्र तत्रभवान् वाचे धोर्गर्दै लिङ वा स्यात् लट् च । वावच- अलोभिष्यत् । नात् यथाप्राप्तं च । कथं नाम तत्रभवान् भूतानि शेषेज्यदौ लद ॥ १४२ ॥ अयदौ शेष हिंस्यात् । कथं नाम तत्रभवान भूतानि हिन- यच्चयत्राभ्यामन्यस्मिन् शेषे वाचि चित्रेऽर्थे धोलेट् स्ति, अहिंसीत्, अहिनत्, जिहिंस, हिंसिष्यति, भवति यदिशब्दश्चेन्न प्रयुज्यते । चित्रं अधो नाम हिंसिता, अहिंसिष्यत् गर्हामहे । अन्याय्यमेतत् ।। पुस्तकं वाचयिष्यति । मूको नाम जैनेंद्रमध्येष्यते ।
किंवृत्ते लिकुलटौ ॥ १३५ ॥ किमो वृत्तं बधिरो नाम धर्म श्रोष्यति । अयदाविति किं ? आकिंवृत्तं तस्मिन् किंवृत्ते वाचि धोर्लिङलटौ स्तः | श्चय यदि स भुंजीत । गहें । किं तत्रभवान् अनृतं ब्रयात् , अनृतं वक्ष्यति, । * बाढेऽप्युते लिङ्॥ १४३ ॥ बाढार्थयोअनृतमवक्ष्यत् ।
। रप्युतयोर्वाचोर्धोर्लिङ भवति । अपि कुर्यात् । उत * अश्रद्धामर्षे ॥ १३६ ॥ अश्रद्धायाममर्षे कुर्यात् । बाढ इति किं ? अपिधास्यति द्वारं चार्थे धोर्लिङलटौ स्तः । न श्रद्दधे नावकल्पयामि न | उत्पतिष्यति दंडः। संभावयामि किं तत्रभवान् अदत्तं गृह्णीयात् गृही- *संभाव्येऽलम्यर्थात् ॥ १४४ ॥ संभाव्ये, ष्यति, अग्रहीष्यत् । नावमर्षयामि न क्षमे घिमि- श्रद्धयेऽर्थेऽलमर्थविशिष्टे वर्तमानाद्धोर्लिङ भवति ध्या नैतदस्ति किं तत्रभवान् अदत्तं गृह्णीयात् स चेदलमर्थात् स्यात् न स्वरूपतः । अपि हस्तिनं गृहीष्यति, अगृहीष्यत् ।
हन्यात् । अपि पर्वत शिरसा भिंद्यात् । अपि किंकिलास्त्यर्थयोलद ॥ १३७॥ किं | समुद्रं दोभ्या तरेत् । अदिति किं ? वसति चेत्सुकिलेऽस्त्यर्थे च वाचि अश्रद्धामर्षे धोर्लट् स्यात् । राष्ट्रेषु वदिष्यतेऽलमूर्जयंत।