________________
सनातनजैनग्रंथमालाया
[ जैनेंद्र
॥११९॥ दारादयः पुंखौ घत्रंताः निपात्यंते करणा- | व्यामहे, अध्येतास्महे । आशंस्य इति किं ? उपाधारयोः। दीर्यते पुमानेभिरिति दाराः। जीयतेऽने- ध्यायः आगमिष्यति । नेति जारः । संहारः । उद्यावः । न्यायः । अवहारः। *क्षिप्राशंसोक्ती ललिङ् ॥ १२६ ।। एत्य वयंत्यस्मिन्निति-आवायः।
| क्षिप्रोक्तौ आशसोक्ता च शब्दे वाचि धोर्ययासंख्य * आनायोदंक ज लाजले ॥ १२० ।। लूटलिङौ स्तः आशंस्ये गम्यमाने । उपाध्यायश्चदागएतौ घनंती करणाधारयोर्निपात्यते जालाजलयोः । च्छति, आगमत्, आगतः, आगमिष्यति, आगता। आनीयतेऽनेनास्मिन् वेति आनायः जालं । तैलमुद- क्षिप्रं, शीघ्र, अर, मक्षु, त्वरितं, त्वरं, आशु, तूणे. भ्यतेऽनेनास्मिन वेति तैलोदंकः । अन्यत्र-आनयः । वेग, तदा तर्कमध्येष्यामहे । आशंसे-संभावये, अवजलोदंचनः ।
कल्पये, युक्तोऽधीयीय । स्वीषदसि कृच्छाकृच्छे खः ॥ १२१॥ न लङ्लुट् सामीप्याव्युच्छित्स्याः १२७ एषु वाक्षु कृच्छ्राकृच्छ्रवृत्तिषु धाः खो भवति । सुखन सामीप्याव्युच्छित्योर्वर्तमानाद्धलिङ्लुटौ न स्तः । कालशयगते सुशयं भवता । ईपच्छयं । दुःशयं । सुकरः । तस्तुल्य जातीयेनाव्यवधानं सामीप्य । येयं पौर्णमासी दुःकरः । ईषत्कर: कटस्त्वया।
अतिक्रांता एतस्यां सुपार्श्वनाथमपूपुजाम, अतिथीन् . कर्तृकर्मणोभूकन्यां चौ ॥ १२२॥ अबूभुजाम । येयममावास्या आगामिनी एतस्यां कृच्छ्राकृच्छ्वृत्तिषु स्वीषदुम्सु वाक्षु कर्तरि कर्मणि च | जिनमहं पूजयिष्यामि, अतिथीन् स्थापयिष्यामि । व्यर्थे वाचि भूकृञ्भ्यां खो भवति यथासंख्यं ।।
| अव्युच्छित्तिः कियाप्रबंधः । यावदजीवत् भृशमन्नसुखेनानाढ्यनाढ्यन भूयते स्वाट्यंभवं भवता ।
मदात् । यावीविष्यति भशमन्नं दास्यति । ईपदाढ्यभवं । दुराड्यं भवं । सुखेनानाढ्य आढ्यः । * वत्स्यत्यनहारात्रश्चाध्यक्ष
__* वत्स्येत्यनहोरात्रेवोऽवधेः ॥ १२८ ।। क्रियते स्वादयंकरो देवदत्तः । ईपदाढ्यकरः । वय॑त्यर्थे अबंधः अवः अवरस्मिन् भागे अहोरात्रदुराढ्यंकरः।
वर्जिते धोलुंड न स्यात् । योऽयमचा गंतव्यः आचि* आतोऽनः ॥ १२३ ॥ स्वादौ वाचि धोरा
त्रकूटात् तस्यावरस्मिन भागे द्विरोदनं भोक्ष्यामहे । कारांतादनो भवति । सुपानं पयो भवता । इत्पानं ।
द्विः सूत्रमध्येष्यामहे । योयमागामी संवत्सरः तस्य दुष्पानं । सुग्लानं । सुमानं ।।
यदवरं आग्रहायण्यास्तत्राहपूजां करिष्यामहे | अति
थिभ्यो दान दास्यामहे । वय॑तीति किं ? योयम+शास्युदधृष्मृष्दशोऽत्ये॥१२४ ॥ कृच्छा
ध्वागतः आदतपुरात्तस्य यदवर कांचीपुरात् तत्र धेऽत्ये दुसि वाच्येभ्योऽनः स्यात् । दुःशासनः 'दुयोधनः 'दुर्धर्षणः । दुर्मर्पणः। दुर्दर्शनः।
द्विरोदनं अभुमहि । योयमतीतः संवत्सरस्तस्य
यदवरमाग्रहायण्यास्तत्र द्विरर्हत्पजामकुर्महि । * सद्भूतंवद्राऽऽशंस्ये ॥ १२५ ॥ अनहोरात्र इति किं ? योयमागामी त्रिंशद्रात्रः तस्य सद्भूतबद्वाशस्य सद्भूतवञ्च वा त्यो भवत्याशस्ये प्रशं- योऽवरः पंचदशरात्रः तत्र युक्ता द्विरध्येतास्महे । सावचने । वावचनाद्यथाप्राप्तं च । उपाध्यायश्चेदाग- | अव इति किं ! योयमध्वा गंतव्यः आचित्रकूटात् च्छति, आगमत्, आगतः,आगमिष्पति, आंगता तदा | तस्य यत्परं मथुरायाः तत्र युक्ताः द्विरध्येतास्महे । जैनेंद्रमधीमहे, अध्यगीमहि, एतदधीतं, अध्थे- अवधेरिति किं ? योयमध्वा गतव्यो निरवधिक१ अब भूतग्रहणेन भूतसामान्यविहितस्य त्यस्य पारे
स्तस्य यदवर मथुरायास्तत्र युक्ता द्विरध्येतास्महे । प्रहः । न पुनरद्यतनपराक्षयोः । ततः सामान्यातिदेशे विशे- *वा पर काले ॥ १२९ ॥ अवधेः परपानतिंदशालडीलटी न भक्तः । अत्र भविष्यकालविषये | स्मिन भागे काले वय॑ति लुट् वा भवत्यनहोरात्रे । आशंस्ये प्राप्तौ लुलुटी अनेन सूत्रण विकल्पतः पतिषिध्यते। योयमागामी संवत्सरः तस्य यत्पर आग्रहायण्यास्तत्र उपाध्यायश्चदागमिष्यति तदा जैनेंद्रमध्येण्यामहे इति प्राप्ती।। द्विरध्येष्यामहे । जैनेंद्रमध्येतास्महे ।