SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ लघुत्तिः ] सन्दार्णवचंद्रिका । भ०२। पा०३।' - दिका । विचर्चिका । एवं नामानो व्याधयः । शाला भ- छात्रस्य । शोभनं । जल्पित । आसितं । शयित । ज्यते यस्यां क्रीडायां सा शालभंजिका क्रीडा । वारण- | अभ्यादिभ्य इति किं ! भय। वर्ष । पुष्पप्रचायिका । उद्दालकपुष्पभंजिका। अवोषणा- . *जिन् व्याप्तौ ॥१११ ।। नन्भावे जिन दिका। शयनं शायिका । आसिका। क्वाचिन्न । | स्यात् धोः व्याप्तौ कात्स्न्यनामिसंबंधे गम्यमाने । शिरोर्तिः । चंदनतक्षाः । संमततः कुटनं सांकोटिन । साराविणं । सांमावेञ्च प्रश्नाख्यान ॥१०६॥धोः स्त्रिया- | जिनं । व्याप्ताविति किं ! सकोटः । मिञ वा स्यात् ण्वुश्च । वावचनात् यथाप्राप्तं च * करणाधारे चान ॥ ११२ ॥ प्रवे आख्याने च प्रतिवचने गम्यमाने । कां त्वं करणे आधारे नभावे चाभ्यादिभ्यो धुभ्योऽनट कारिमकार्षीः, कां कारिकां, कां क्रियां, कां | स्यात् । वृश्च्यतेऽनेनेति धनः । इध्मव्रश्चनः । कृत्यां, कां कृति । सर्वा मया कारिः, कृता। सर्वा पलाशशातनः । दुह्यतेऽस्यामिति दोहनी । तिलकारिका, सर्वा क्रिया, सर्वा कृत्या, सर्वा कृतिः ।। पीडनी । राजधानी । हसनं । शोभनं छात्रस्य । कां त्वं पाठिमपाठीः, पाठिकां, पठिति । कां आसनं । जल्पनं । शयनं । त्वं गणिमजीगणः । कां गणिकां, कां गणनां । पुंखौ पः प्रायः ॥ ११३ ॥ धोः पुंलिंग * पर्यायाईणोत्पत्तौ ण्वुः ॥१०७ ॥ संज्ञायां करणाधारयो? भवति प्रायः । प्रच्छाद्यतेएष्वर्थेषु ण्वुर्भवति धोः स्त्रियां नित्यं भावे । भवतः | ऽनेनेति प्रच्छदः । दंतच्छदः । प्लवः । एत्य कुर्वत्यशायिका | भवतः आसिका। भवतोऽग्रे गामिका ।। स्मिन् इति-आकरः । आलवः। आपवः । पंग्रहण आसनादेः क्रम इत्यर्थः । अर्हति भवानिक्षुभक्षिका । किं । प्रधानं । खाविति किं ? प्रहरणो दंडः । प्राय ओदनभजिकां । इक्षुभक्षिकां मे धारयसि । ओदन- | इति किं ! दोहनः । प्रसाधनः। भोजिकां । पयः पायिकां । इक्षुभक्षिकां मे उदपादि। *गोचरसंचरवहव्रजव्यजसंक्रमापणखेलउडकखादिका । क्षीरपायिका भगकषनिकषनिगमा:॥११४॥ एते करणाधारयोः *नयनिः शापे ॥ १०८॥ नी वाचि घांता निपात्यंते पुंखौ । गावश्चरंत्यस्मिन्-गोचरः । धोः स्त्रियां भावेऽकर्तरि अनिर्भवति शापे आक्रोशे संचरतेऽनेन संचरः । वहः । व्रजः । व्यजत्यस्मिन् गम्यमाने । अभवनिस्ते जाल्म भूयात् । अकरणिस्ते व्यजः । संक्रमः । आपणः । खेलः । भगः । कषः । वृषल भूयात् । नीति किं ? हतिस्ते जाल्मास्तु । निकषः । निगमः । शाप इति किं ? अकृतिस्तस्य घटस्य । +खनडेडरेकेकबकाश्च ॥११५ ॥ खने|ः * व्यानड बहुलं ॥१०९॥ व्यसंज्ञा | करणाधारयोः पुंखौ डादयो भवंति घश्च । आखन्यभनड् च बहुलं भवति । भावकर्मणोान् व-|| तेऽनेनास्मिन वा आखः । आखरः । भाखनिकः । आखनिकबकः । आखनः । क्ष्यति । ततोऽन्यत्रान्यत्रापि स्युः । ज्ञानमावृणोति | आवियतेऽनेनेति वा ज्ञानावरणीयं । दर्शनावरणीयं। +घन ॥१९६॥ खनेोः करणाधारयोः पुंखौ • वेदनीय । मोहनीयं । स्नांति तेन स्नानीयं चूर्ण। घज्ञ स्यात् । आखानः । दीयतेऽस्मै दानीयोऽतिथिः । भावकरणाधारेष्वनटं तस्रोऽव ॥ ११७॥ अवे वाच्याभ्यां करणावक्ष्यति । ततोऽन्यत्रापि स्यात् । निरदति तदिति धारयोः पुंखो घञ स्यात् । अवतारः । अवस्तारः । निरदनं । राजभोजनाः शालयः । संप्रदीयतेऽस्मै हलः ॥ ११८ ॥ हलंतादोः करणाधारयोः संप्रदानं । अपादीयतेऽस्मादित्यपादानं । पुखौ घञ स्यात् । वेदः । वेगः । संगः । अपामार्गः। . *नभावे तोऽभ्यादिभ्यः ॥ ११०॥ आपाकः । बिभेत्यादिवर्जितात् धोनपि भावे तो भवति । हसितं *दारजारसंहारोधावन्यायावहारावायाः
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy