________________
सनातनजनप्रथमालायां
.
[जैनेंद्र
-
-
श्रुस्त्विषयजः करणे ॥ ८२ ॥ एभ्यः । ग्यास्विच्छविघहिवंदाज्नः ।। ९४ ॥ण्यकरणे स्त्रियां क्तिः स्यात् । शृण्वंत्यनयेति श्रुतिः। तेभ्य आसनादेश्वान इत्ययं यो भवति स्त्रियां स्तुतिः । इष्टिः । यजत्यनयेति इष्टिः।। | भावे। योजना। भावना। बाचना। कारण ।
गापापचो भावे ॥ ८३॥ एम्यो भावे | हारणा। आसना| वेदना । श्रंथना । घट्टस्त्रियां क्तिभवति । संगीतिः । प्रपीतिः । पक्तिः । ना । वंदना ।
*स्यो वा ॥ ८४॥ तिष्ठतेः स्त्रियां भावे | +सोनिच्छायां ॥९५ ॥ इषेरनः स्यादक्तिर्वा स्यात् । अवस्थितिः। भवस्था। | निच्छायां । एषणा । इष्टिरन्यत्र ।
कर्मव्यतिहारे ः॥ ८५॥ कर्मव्यति- +परौ वा ॥ ९६ ॥ परौ काचि इषेरनिच्छाहारेऽर्थे धोः स्त्रियां भावे जो वा स्यात् । परस्परस्य यामकर्तरि स्त्रियामनः स्याद्वा । पर्येषणा। परीष्टिः । कोशनं व्याक्रोशी । व्याकुष्टिः । न्यापहासी । +चस्सुयः॥ ९७ ॥ परी वाचि चरिसर्तिव्यापहस्तिर्वर्तते।
भ्यां यो भवति स्त्रियां । परिचर्या । परिसर्या । परा____ण्युक्षः॥८६॥ ण्यंतादुक्षेध कर्मव्यतिहारे
संसतिः । अ स्यात् । व्यापचर्ची । व्यापचोरी । व्यात्युक्षी ।
| +जागुरश्च ।। ९८ ॥ जागर्तेर्भावेऽकर्तरि ज्यजः क्यप ॥ ८७॥ भाभ्यां स्त्रियां खियामत्यो भवति यश्च । जागरा । जागर्या । भावे क्या भवति । प्रव्रज्या । इग्या ।।
त्यात् ॥ ९९ ॥ त्यांतेभ्यो धुम्यो भावे * कृषः खौ ॥ ८८ ॥ भृत्रो भावे क्यप
स्त्रियामत्यो भवति । चिकित्सा । लोल्या । पुत्रकास्यात् खैौ । भृत्या । खाविति किं ! भृतिः ।
| म्या । कंड्या । गोपाया । ___ * शीणवित्रिपत्रिपद्मन्पुलसमजः ॥८९॥
सरोईलः ॥ १०॥ सह रुणा वर्तमाना
दोर्हतादत्यो भवति । कुंडा। शिक्षा | ईहा । सएभ्यः स्त्रियामकर्तरि क्यप स्याद् खौ । शेरतेऽस्या
रोरिति किं ! पठितिः । हल इति किं ? नीतिः । मिति शय्या । यत्यस्यामिति इत्या । विद्यतेऽनयेति विद्या । निषीदत्यस्यामिति निषद्या । निपाते
पिशिदादिभ्योऽङ् ॥ १०१॥ षिद्भयो ऽस्यामिति निपद्या । मन्यतेऽनयेति मन्या। सुनो
भिदादिभ्यश्च भावेऽकर्तरि स्त्रियामड् भवति । जूष त्यस्यामिति सुत्या | समजति अस्यामिति समज्या ।
जरा । त्रपा । घटा । व्यथा । भिदा । छिदा ।
आरा शल्यां । कारा बंधने । कृपा । कुः शश्च ॥९०॥ कृत्रः स्त्रियामकर्तरि
चितिपूजिकथि°विचर्चः ॥ १० ॥ शो भवति क्यप च । क्रिया । कृत्या ।
एभ्यो भावेऽकर्तरि स्त्रियामङ् स्यात् । चिंता । +संपदादिभ्यः क्विए क्तिः ॥९१ ॥
पूजा । कथा । कुबा । चर्चा | संपदादिभ्यः स्त्रियां भावे क्विपक्ती स्तः । संपत्।। संपत्तिः । विपत् । विपत्तिः । संवित् । संवित्तिः ।
___ *गावातः ॥ १०३ ॥ गौ वाच्याकारांतात्
स्त्रियामङ् स्यात् । प्रज्ञा । उपदा । प्रमा । गाविति __ यतिजूतिसातिहेतिकीर्तिः ॥ ९२ ॥ एते
किं? दत्तिः । क्तयंता निपात्यते । यूतिः । जूतिः । युज्वोर्दीः ।
+मृगयेच्छाटाट्याः ॥१०४॥ एते निपात्यंसातिः । स्यतेरनित्वं । हेतिः । हंतेर्हिनोतेर्वा हे।
ते स्त्रियां भावेऽकर्तरि । मृगया। मृगयतेः शः शप कीर्तिः । कीर्तयतेः क्तिः ।
च यगपवादः । इच्छा । इषेः शः यगभावश्च । +ग्लाज्याहो निः॥९३ ॥ एभ्यो निर्भ- अटाव्या । अटतेयों यवच्च । वति भावेऽकर्तरि स्त्रियां । ग्लानिः । ज्यानिः । हानिः। *खुभाव क्वचिषुः १०५॥ धोः स्त्रियां
११ णिरिति णिणियोः सामान्यग्रहणाः । । खुविषये भावे च क्वचिदुर्भवति । प्रवाहिका । प्रछ
HORE