SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ लघुत्ति: ] शब्दार्णवचंद्रिका । १०२ । पा० ३ । ११ आख्यानौ || ६० || आडि वाचि ह्वेञो ७१ ॥ घनादयो निपात्यते मूर्त्यादिषु अर्थेषु । ऽज् भवति वश्वोश आजौ युद्धविषये । आहूयंते- दधिघनः । हंतेरचि धनभावः काठिन्ये | अंतर्षणो ऽस्मिन् परस्परमिति आहवो रामस्य । आह्लायोऽन्यः । | देशः । अर्हतेसधार घनोऽच । उद्धन्यतेऽस्मिन् निपानमाहावः || ६१ || आहाव इति उद्धनोऽत्याधानं । अपहन्यतेऽनेनेति-अपघनोंऽगं । नपात्यते निपाने जलस्थानेऽर्थे । आहूयंतेऽस्मिन् गुरूपघ्नः । उपहतेः को प्रभावश्वांसने । ऋषिसंघः । पशवः पाना येत्या हावः पशूनां । आह्वयतेर्घञ वश्वोश । संहंतेरच घश्च गणे । उद्धन्यते उत्कर्षेण ज्ञायते भावेगी ॥ ६२ ॥ अगो वाचि ञोऽज् उद्धः प्रशस्तः । हंतेरज घश्व निमित्ते । निघाः वृक्षाः । अचि घः । अन्यत्रांतर्घातः । उद्घातः । अपस्यात् भावे वश्चोश | ह्रानं हषः । घातः । उपघातः । संघातः । उद्घातः । निघातः । * प्रघणप्रघाणी कोश ॥ ७२ ॥ एतौ कोष्ठांशे निपात्यो । प्रघणः, प्रघाणः । गृहद्वारक | धनश्च वधः ॥ ६३॥ हंतेर्भावेऽ बधादेशश्च । हननं - वधः । चकारात् घञपि - घातः । * मज्जन्यधोऽगौ ॥ ६४ ॥ भगौ वाचि | मदादेरच स्यात् भावेऽकर्तरि । मदः । जपः । व्यधः । अगाविति किं ? उन्मादः । * देशः । हंतेरचि घणघाणौ निपात्यौ । प्रधातोऽन्यत्र । * प्रमदसंमदी हर्षे ॥ ७३ ॥ अमू हर्षे अंजतौ निपात्यो । प्रमदः कन्यानां । संमदः कोकिलानां । अन्यत्र- प्रमादः । समादः । * इस्स्वन्यवण्न्यो वा ॥६५॥ अगौ वाचि यो भावेऽकर्तरि अज वा स्यात् । हसः । हासः । स्वनः । स्वानः । क्वणः । क्वाणः । नयः । नायः । वितः क्तिः ॥ ७४ ॥ डुशब्देतो धोर्भावे कर्तरि क्विर्भवति । पाकेन निर्वृत्तं पवित्रमं । उपत्रिमं । कृत्रिमं । विह्नित्रिमं । यमः सम्निव्युपे च ||६६|| समादौ अगौ वाचि यज्वा स्याद् । संयमः । संयामः । नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः । यमः । यामः । ट्वितोऽधुः ॥ ७५ ॥ दुशब्देतो धोरथुः स्यात् । श्वयथुः । क्षवथुः । वेपथुः । | * नौ स्वनुगदूनर्पठः ॥ ६७ ॥ नौ वा ध्येभ्यो भावेऽकर्तरि अच् स्याद्वा । निस्वनः । निस्वा नः । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । * यज्ञयद्भिच्छच्छस्त्र रक्षो नङ् ॥७६॥ एभ्यो न भवति भावेऽकर्तरि । यज्ञः । यत्नः । विश्वः | प्रश्नः । स्वप्नः । रक्ष्णः | * याञ्चा ॥ ७७ ॥ याचेः स्त्रियां न निपात्यते । याचा । स्त्रीलिंगादन्यत्र - याचित्रिमं । गौ भोः किः ॥ ७८ ॥ गौ वाचि भुसंज्ञकेभ्यः किर्भवति । विधिः । निधिः । संधिः । व्याधिः | निदिः । प्रदिः । संदिः | आदिः । कर्मण्यrari || ७९ ॥ कर्मणि वाचि आधारे कारके किभवति भोः । जल धीयतेऽस्मिन् जलधिः । इषुधिः । वालधिः । स्त्रियां क्तिः ॥ ८० ॥ स्त्रीलिंगे भावेऽकर्तरि वर्तमानाद्धोः क्तिर्भवति । दृष्टिः । सृष्टिः । कृतिः । हृतिः । धृतिः । अज भवति * क्वणः ॥ ६८ ॥ नौ वाचि कवणेभीवे ऽकर्तरि वाऽच स्यात् । निक्वणः । निक्वाणः । * वैणे गा ॥ ६९ ॥ वैणेऽर्थे गिपूर्वात् क्वऽच स्यात् । प्रक्वणः । प्रक्वाणः वीणायाः । ★ प्रक्वण: श्रृंखलस्यान्यत्र । + स्थादिभ्यः कः ॥ ७० ॥ स्थादिभ्यो भावेऽकर्तरि त्यो भवति । प्रतिष्ठतेऽस्मिन् स प्रस्थः । संस्था । प्रपिबत्यस्यां प्रपा । विहन्यतेऽनेनेति विघ्नः । * घनांतर्घणोद्धनापघनोपनसंघोद्धनिघं मूर्त्तिदेशात्याधानांगासन्नगणशस्तनिमित्ते || | र्भवति । लब्धिः । प्राप्तिः । दीप्तिः । 1 1 + लभादिभ्यः ॥ ८१ ॥ एभ्यः स्त्रियां क्ति
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy