________________
सनातनजेनग्रंथमालाया
[ जैनेंद्र-.
जलबुबुदधर्माणः कायाः । महान् गोमयनिकायः। * धुर्वखे ॥ ४९ ॥ प्रे वाचि वृञोऽकर्तरि चयोऽन्यत्र ।
घन वा स्यात् वस्त्रेऽभिधेये । प्रावारः । प्रवरः। संघेऽनू ॥ ३८॥ संघे प्राणिविशेषस- * उन्युच्छेः ॥५०॥ आभ्यां घज्ञ वा मुदाये चर्घा स्यात् चस्य च को भवत्यनू । वैया- स्यात् । उन्नायः । उन्नयः। उच्छ्रायः । उच्छ्यः । करणनिकायः । देवनिकायः। संघ इति किं ? सार
___ आङि रुप्लोः ॥५१॥ आडि वाचि रु. समुचयः । अनू इति किं ! उपर्युपरि शूकरनिचयः ।
| प्लुभ्यां धज्ञ वा स्यात् । आरावः । आरवः । आप्ला+श्री वायुवर्णनिवृते ॥ ३९ ॥ एष्वर्थेषु
वः । आप्लवः । भृणातेन भवति । शारो वायुर्वर्णो निवृतं
परौ भ्वोऽवज्ञाने ॥५२॥ परौ वाचि च । शरोऽन्यः ।
| भवतेरवज्ञाने घज्ञ वा स्यात् । परिभावः । परिभवो माने॥४०॥ माने इयत्तायो गम्यमाना- देवदत्तस्य । या धोरकर्तरि घञ भवति । एको निघासः । द्वौ के- * न्यो यते ॥ ५३॥ परौ वाचि नयते त दारलावो । त्रयः काराः ।
विषयेऽकर्तरि घज्ञ वा स्यात् । परिणायेन शारान्* उदि पूयुरोः॥४१॥ उदि वाचि एभ्यो।
हंति । परिणयः कन्यायाः। अन्यत्र-परिणयः। घा भवति । उत्पावः । उद्यावः । उद्दावः ।
* य्वग्रह गम्वत्रणोऽच ॥ ५४॥ इव___ग्रहः ॥ ४२ ॥ उदि वाचि अहेर्घञ् भवति । उग्राहः । उदीति किं ! विग्रहः ।
गीतादुवर्णातात् ऋकारांतात् महादेश्च भावेऽकर्तरि
अज्भवति । जयः । लयः । क्रयः । नवः । लवः । समि मुष्टौ ॥४३॥ समि वाचि अहेर्घन
यवः । तरः । शरः । करः। गरः । ग्रहः । वरः । स्यात् मुष्ट्यर्थे । अहो मलस्य संग्राहः । मौष्टिकस्य
आदरः । आगमः । वसः। रणः । संग्राहः । मुष्टाविति किं ? संग्रहः शास्त्रस्य ।
गावदः ॥ ५५ ॥ गौ वाच्यदेरज भवति । __ * शापे न्यवे ॥ ४४ ॥ न्यवयोर्वाचोमेहेरेकतरि घञ स्यात् शापे आक्रोशे गम्यमाने । निग्राहो
प्रघसः । विघसः । परिघसः। संघसः । गाविति ऽह ते जाल्म भूयात् । अवग्राहोऽह ते जाल्म भूया
किं ! घासः । त् । शापे इति किं ! निग्रहश्चौरस्य ।
नौ णश्च ॥ ५६ ॥ नौ वाच्यदेर्भावेऽकर्तरि प्रेलिप्सायां ॥ ४५ ॥ प्रे वाचि ग्रहेन ।
णो भवत्यञ्च । न्यादः । निघसः । स्यात् लिप्सायां । पात्रप्रसाहेण चरति पिंडपातार्थी । * सूपणग्लहः प्रजनेयत्ताक्षे ॥ ५७ ॥ लिप्सायामिति किं प्रग्रहः ।।
एभ्यो यथासंख्यं प्रजनादिविषये अज भवति । परौ यज्ञे ॥ ४६॥ पगै वाचि यज्ञेऽभिधे- गवामुपसरः । शाकपणः । मूलकादीनामियत्तीकृता ये नहेर्घज़ स्यात् । उत्तरपरिग्राहः । अधरपरिग्राहः । संव्यवहारार्था मुष्टिरित्यर्थः । ग्लहः । अन्यत्र-उपसापरिग्रहोऽन्यः ।
रः, पाणः, ग्लाहः । *वावे वर्षे ॥४७॥ अवे वाचि प्रहर्घञ * समुघजः पशौ ॥ ५८॥ समुदोर्वाचोरजेस्थाद्वा वर्षविषये । अवग्राहः । अवग्रहः । वृष्टेः प्रति- भावेऽकर्तरि अच स्यात् पशुविषये । समजः पशूनां बंध इत्यर्थः । अवग्रहः पदस्यान्यत्र ।
समुदाय इत्यर्थः । उदजः पशूनां प्रेरणमित्यर्थः । __*प्रे युग्यतुलामुत्रे ॥४८॥ प्रे वाचि आहे- पशाविति किं ! समाजः, उदाजः साधूनां । र्घन भवति वा युग्यसूत्रे तुलासूत्रे चाभिधेये । * विन्यभ्युप हो वश्वाश ॥ ५९ ॥ व्यादिषु प्रयाहः । प्रग्रहः । अश्वादिसंयमनरज्जुः वणिजो वाक्षु वयतेरज स्यात् वाशब्दस्य चोश् । बिहवः । तुल्टाग्रहणं चंच्यते ।
निवः । आभिहवः । उपहवः ।