SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ लघुक्तिः ] शब्दार्णवचंद्रिका । अ०२ । पा०३। तो सत् ॥ १५॥ तौ शतृशानौ सत्- स्त्रोऽयज्ञे ॥ २७ ॥ प्रे बाचि स्तृणाते संझौ स्तः । पचन । पचमानः । पुत्रस्य कुर्वन् । भवत्ययज्ञे । शंखप्रस्तारः । विमानप्रस्तारः । पुत्रस्य कुर्वाणः। वहि प्रस्तरोऽन्यः। *पद्रजो घन ॥ १६॥ आभ्यां घञ् स्यात् , *वो प्रयनेऽशब्दे ॥ २८ ॥ वौ वाचि स्तु | णातेः प्रथने विस्तीर्णतायां भावेऽकर्तरि घञ भवस्यपद्यतेऽसौ पादः । रुजत्यसौ रोगः । ... शब्दे । पटस्य विस्तारः । गृहस्य विस्तारः । प्रथने * सुः स्थिररुग्मत्स्यबले ॥ १७ ॥ ॥ इति किं ! विस्तरः। तृपस्याच्छादनमित्यर्थः । अशसरतेः स्थिरादिषु कर्तृषु पञ् स्यात् । चदन-ब्द इति किं. ! वाक्यविस्तरः । सारः । अतीसारो व्याधिः । विसारो मत्स्यः । सारं क्षुश्रोः ॥ २९ ॥ वौ वाचि क्षुश्रुभ्यां घा बलं । एष्विति किं ? सत । सारकः । स्यात् । विक्षावः । विश्राधः । +भावे ॥१८ ।। भावे धोर्घज्ञ भवति । ___* न्युदि ग्रः ॥ ३०॥ न्युदोर्वाचोर्गरूपात् पाकः । रागः। ___अकर्तरि ॥ १९ ॥ कर्तृवर्जिते कारके घन स्यात् भावेऽकर्तरि । निगारः । उद्गारः । न्युदी ति किं ! संगरः। घन स्यात् । प्रकुर्वति समिति प्राकारः । दास्यतेऽ को धान्ये ॥ ३१ ॥ न्युदि वाचि किरतेस्मै दासः । आहरति तस्मादाहारः । अर्कतरीति कि । न्यविषये घन स्यात् भावेऽकर्तरि । धान्यस्य निकारकः । कर्ता । इङः ॥ २०॥ इडो घन भवति भावेऽक कारः । उत्कारः । फलनिकरोऽन्यः । तरि च । अधीयते इति अध्यायः । उपेत्याधीयतेऽ * वुर्णौ ॥ ३२॥ नौ वाचि वृरूपात् घन स्मादुपाध्यायः। स्यात् धान्ये । नीवारा नाम ब्रीहयः । गौ रोः ॥२१॥ गौ वाचि तिघन | __* इणोऽभ्रेषे ॥ ३३ ॥ निपूर्वादिणोऽभ्रेषे युभवति । सुरावः । दूरावः | सरावः । विरावः । क्तकरणे घञ् स्यात् भावेऽकर्तरि । एपोऽत्र न्यायः । गाविति किं ? रवः । अभ्रेष इति किं ? न्ययं गतश्चौरः । समि युद्रोः ॥ २२ ॥ समि वाच्येभ्यो *परी क्रमे ॥ ३४॥ परौ वाचीणः क्रमेऽर्थे घा स्यात् भावेऽकर्तरि । सयावः । सदावः । स- घञ् स्यात् । तव पर्यायो भोक्तुं । मम पर्यायो दावः । समीति किं ! उपद्रवः । | भोक्तुं । पर्ययोऽन्यत्र । * स्तोयेज्ञे ।। २३ ॥ संपूर्वात् स्तोतेर्घत्र स्यात् । * व्युपे श्यः ॥ ३५॥ व्युपाभ्यां शीङः बन यज्ञविषये । संस्तुंवत्यस्मिन्-सस्तावः छदोगानां । स्यात् क्रमे । तव विशायः । मम विशायः । संस्तवः सतामन्यत्र । तव राजोपशायः । मम राजोपशायः । * श्रिभ्वोऽगौ ॥ २४ ॥ अगौ वाचि श्रिभू ___ * हस्तादेयेऽनुद्यस्ये चेः ॥३६॥ हस्तादेये भ्यां घन स्यात् । श्रायः । भावः । अगाविति किं ! | हस्तेनादानेऽनुदि वाचि चित्रो घन भवत्यस्तये । प्रश्रयः । प्रभवः । पुष्पप्रचायः । हस्तादेय इति किं ? पुष्पप्रचयं करोति *निरभ्यवे पूलून्यः ॥ २५ ॥ एषु वाक्षु तरुशिखरे । अनुदीति किं ? फलोचयः । अस्तेय प्वादिभ्यो घञ् स्यात् भावे कर्तरि । निष्पावः । इति किं ? फलप्रचयं करोति चौर्येण । अभिलाकः । अवनायः । पवः, लवः, नयोऽन्यत्र । चित्यावासांगोपसमाधौ च कः ॥३७॥ प्रे द्रस्तुश्रोः ॥ २६ ॥ प्रे वाच्येभ्यो घन चित्यादिष्वर्थेषु चेन स्यात् चकारस्य च ककारादेस्यात् । प्रद्रावः । प्रस्तावः । प्रश्रावः । | शः । आकायमग्निं चिन्वीत । मुनिनिकायः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy