SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालाया [जैनेंद्र *देवुर्णेच ॥ १३८ । परौ वाचि देवः एभ्यो यस्तेभ्य उको भवति । यायकः । जजकेवलाण्यंताच विनिण स्यात् । परिदेवते परिदेव- एकः । वावदूकः । ददशूकः । यतीति च परिदेवी। जागुः ॥ १४९॥ जागर्तेरूकः स्यात् *क्षिपटः ॥ १३९ ॥ परौ वाचि क्षिपिरड्- | शीलादौ सत्यर्थे । जागरूकः । भ्यां विनिण भवति । परिक्षेपी । परिराटी। | लम्पत्पदस्थासूवृषभूकम्गमध्नः उकञ् * वादेच बुन्न ॥ १४०॥ परौ वाचि वादेः ॥ १५० ॥ एभ्य शीलादौ सत्यर्थे उका स्यात् । क्षिपरड्भ्यां च शीलादौ सत्यर्थे वुज्ञ भवति । परिवा- | अपलाषुको नीचः । प्रपातुका गर्भाः। उपपादुकाः दकः । परिक्षेपकः । परिराटकः। देवाः । उपस्थायुकाः । प्रभावुकः । वर्षकः पर्जन्यः। निंदहिंसाक्लिशखादविनाशिव्याभाषा- प्रशारुकः । कामुका धन्यस्य स्त्रियो भवति । आगायात् ॥ १४१॥ निंदादिभ्यो वुत्र भवति | मुकः स्वगृहं । आधातुको जीवान् नरकं याति । शीलादौ । निंदकः । हिंसकः । केशकः । खादकः ।। * जल्पभिक्षवलंटाहाकः ।। १५१ ।। विनाशकः । व्याभाषकः । असूयकः । | एभ्यष्टाको भवति । जल्पाकः । जल्पाकी । भि देविक्रुशो गौ ॥ १४२ ॥ गौ वाचि देवि- |क्षाकः । वराकः । कुट्टाकः । लुटाकः। . क्रुशिभ्यां वुज भवति । आदेवकः । परिदेवकः । सूमोरिन् ॥ १५२ ॥ प्रेवाचि सूजुन्या उपदेव कः । उपक्रोशकः । आक्रोशकः । परिक्रोशकः इन् स्यात् । प्रसवी । प्रजवी । * रुचलाया रनः ।। १४३ ॥ रीत्यर्थेभ्यः परिभूजिक्षिविश्रीणवमाव्यथाभ्यमः॥ चल्यर्थेभ्यो धिभ्यः अन इत्ययं त्यो भवति । वणः। ॥ १५३ ॥ एभ्यः इन् भवति शीलादौ सत्यर्थे । कथनः । शब्दनः । चलनः। कंपनः । चोपनः । परिभवी । जया। आदरी । क्षयी । विश्रयी । उदयी । धेरिति किं पठिता शास्त्रं । कंपयिता शाखां । वमी । अव्यथी । अभ्यमी । *हलाचंताडेदितोऽरसूददीपदीक्षणिः१४४ ११४४ *निद्वातंद्राश्रद्धाशीदयस्पृहिरहिपतेरालुः बैंदितोहलादेहलताद्धेोः शीलादौ सत्यर्थे अनः स्यात् | ॥ १५४ ॥ निद्रादेरालुर्भवति ।निद्रालः । तदानुः । यकारांतादिवर्जितात् । वर्तनः । वर्द्धनः। द्योतनः | स्पर्धनः । हलाद्यंतादिति किं ! एधिता | धर्ता । श्रद्धालुः । शयालः । दयालुः । स्पृहयालः । गृह यालुः । पतयालः। अयसूदादेरिति किं ? क्नूयिता । मायिता । सूदिता।। दीपिता । दीक्षिता । उत्पुच्छयिता। परिचीवरयिता ।। *सदसहासे रुः ॥ १५५ ॥ एभ्यो * सृजुज्वल्लष्पत्पद्गृच्छुचः ॥ १४५ ॥ रुर्भवति । शदुः । सद्भुः । दारुः । धारः । सेरुः । एभ्योऽनः स्यात् शीलादौ सत्यर्थे । सरणः । जवनः।। | *घस्यत्सुः बमरः॥ १५६॥ घस्यादेःक्मरः स्यात् शीलादा सत्यर्थे । घस्मरः । अमरः । समरः । ज्वलनः । लषणः । पतनः । पदनः । गर्धनः । शोचनः ।। *भासमिद्भजो घुरः ॥ १५७ ॥ कधमंडात ॥ १४६ ॥ क्रुध्यर्थात् मंडा- एभ्यो घुरो भवति । भासुरं वपुः । मेदुरं मुखं । र्थाच्चानः स्यात् । क्रोधनः । कोपनः । रोषणः । भगुर काष्ठ । मंडनः । भूषणः। *वेत्तिछिद्भिदेः कित् ॥ १५८ ॥ वेत्त्यादेः क्रमद्रमो यङः ॥ १४७ ॥ आभ्यां यक- धुरः स्यात् सच किद्भवति। विदुरः। छिदुरः। मिदुरः। ताभ्यामनो भवति शीलादौ सत्यर्थे । चक्रमणः । | *त्रिण्णशजेष्ठत्वरम् ॥१५९॥ एभ्यः ट्त्वदंद्रमणः । रम्भवति स च कित् । सृत्वरः । सृत्वरी । इत्वरः । यजजपवदशाकः ॥ १४८ ॥ इबरी | नश्वरः । नश्वरी । जित्वरः । जित्वरी ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy