________________
अधुवृत्तिः ]
शब्दार्णषचंद्रिका | भ.३.। पा०२।
wwwmainamainaruwaonmam
मत्वरः ॥ १६० ।। गमेष्टत्वरप मखं च पात्यते । मितं द्रवतीति मितंदुः । शंमुः । स्वयंभुः । निपात्यं । गत्वरः । गत्वरी।
* इत्रः प्वो दैवते ॥ १७२॥ दैवतेऽर्थे पूत्रः नमकपिस्म्यजस्कमाहसदीपो रः॥१६॥ इत्रो भवति । पवित्रोऽर्हन् स मां पुनातु । एभ्यो रो भवति शीलादौ सत्यर्थे । ननं मुखं । कंप्रा |
ख्वषो करणे ॥ १७३ ॥ पुवः करणे शाखा । स्मेरं मुखं । अजस्रं तत्त्वं भावयामः । कम्रा
कारके इत्रः स्यात् खौ ऋषौ चाभिधेये। यतेऽनेस्त्री। हिंस्रः पापमतिः । दीप्रः प्रदीपः ।
नेति पंवित्रो दर्भः । पवित्रोऽयमृषिः । - * सन्भिशाशस्विदिच्छादुः ॥ १६२ ॥
* लूधृसूखनर्तिसहचरः ॥ १७४ ॥ सन्नताद् भिक्षादेश्च उर्भवति । चिकीर्षुः । बुभषुः ।
| एभ्यः करणे इत्रः स्यात् । लुनंति तेनेति लवित्र । घुभुत्सुः। बीभत्तुः । भिक्षुः । आशंसुः । विदुः। वित्र । सवित्रं । खनित्रं । अरित्रं । सहित्रं । चरित्रं । इच्छुः । वेत्तेर्नुम् । इच्छतेश्च छो निपात्यः ।। * स्वप्तृष्धृषो ङ्गज ॥ १६३ ॥ स्वपादेः
* व्ययोद्रोग्यनः ॥ १७५ ॥ व्यादिभ्यः अज भवति शीलादी सत्यर्थे । स्वप्मक । स्वामजी ।
हंतेर्धनो निपात्यः । विहन्यतेऽनेनेति विघनः । स्वमजः । तृष्णक । धृष्णक् ।
अयोधनः । द्रुधनः । शृवंदादारुः ।। १६४ ॥ आभ्यामारुः
__* स्तंबाद् घनश्च ॥ १७६ ॥ स्तंबाद् नः स्यात् । शरारुः । वदार्जिनान् ।
घनश्च निपात्यः । स्तंबो हन्यतेऽनेनेति स्तंबघ्नः । भ्यः कुकुको ॥ १६५ ॥ बिभेतेः क्रुकु
स्तंबधनः। को स्तः । भीरुः । भीरुकः । भीलुकः ।
__* वह्यपरिघं ।। १७७ ॥ वह्यपरिधशब्दो स्थेशभास्पिस्कसो वरः ॥१६६ ॥
निपात्येते । वहति अनेनेति वा शकटं । वहेर्यः । स्थादेवरो भवति । स्थावरः । ईश्वरः । भास्वरः ।
| परिहन्यतेऽनेनेति परिधः । हनेर्डल्यधौ निपात्यैा । प्रेस्वरः । कस्वरः।
वो हलकोलास्ये बट् ॥ १७८ ।। यो यङः ॥ १६७ ॥ यातेर्यङतात् वरः
पूञः त्रट भवति हलास्ये कालास्ये च करणे ।
हलस्य पोत्रं | कोलस्य पोत्रं । तन्गुचीमत्यर्थः । स्यात् । यायावरः। + सवड्चलपांपतेरिः ॥ १६८ ॥
*दावनीशमयुयुक्तुत्सिपिच मददंशमिसहादेर्यढंतात् इर्भवति । सासहिः । वावहिः । चा
हनहस्तोः ॥ १७९ ॥ एभ्यः करणे सति काले चलिः । पापतिः ।
त्रद् स्यात् । दांति तेन दांत्र । नेत्र । शस्त्रं । +धात्रकृमजन्नमेः किलिट् च ॥१६९॥
योत्रं । योक्त्रं । तोत्रं । संत्र । सक्तं । पत्रं । दंष्ट्रा ।
मेढुं । नद्धी । स्तोत्रं । एभ्यः शीलादौ किर्भवति स च लिड्वत् । दधिः । चक्रिः। सस्त्रिः । जज्ञिः । नेमिः । चकारात् शीला
___ *धात्री ॥ १८० ॥ धेटः पाञश्च कर्मणि पर्थ उत्तरत्र नानुवर्तते।
। त्रट निपात्यते । धयंति दधति तामिति धात्री स्तन* संविप्राद् भवोऽखौ दुः॥१७० ॥
दायिनी आमलकी च। समादिपूर्वाद् भुवः सत्यर्थे डुभवत्यखौ । संभवतीति
* बीन्मत्यार्थशील्यादिभ्याक्तः॥१८॥ संभुः जनिता । विभुः सर्वगतः । प्रभुः स्वामी ।।
जीभ्यः मत्यर्थेभ्योऽर्चार्थेभ्यः शील्यादिभ्यश्च सति अखाविति किं ? विभूर्नाम कश्चित् ।।
काले तो भवति । जिमिदा-मिन्नः । निवृपा-धृष्टः ।
राज्ञां मतः । राज्ञां बुद्धः । राज्ञामिष्टः। राज्ञां ज्ञातः । * मितंद्रवादयः ॥१७१ ॥ एते द्रत्यांता नि
सतामर्चितः । सतां पूजितः । शीलितः । १ पापतीति यातनिर्देशो नामभावार्यः ।
रक्षितः । क्षांतः।