SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अधुवृत्तिः ] शब्दार्णषचंद्रिका | भ.३.। पा०२। wwwmainamainaruwaonmam मत्वरः ॥ १६० ।। गमेष्टत्वरप मखं च पात्यते । मितं द्रवतीति मितंदुः । शंमुः । स्वयंभुः । निपात्यं । गत्वरः । गत्वरी। * इत्रः प्वो दैवते ॥ १७२॥ दैवतेऽर्थे पूत्रः नमकपिस्म्यजस्कमाहसदीपो रः॥१६॥ इत्रो भवति । पवित्रोऽर्हन् स मां पुनातु । एभ्यो रो भवति शीलादौ सत्यर्थे । ननं मुखं । कंप्रा | ख्वषो करणे ॥ १७३ ॥ पुवः करणे शाखा । स्मेरं मुखं । अजस्रं तत्त्वं भावयामः । कम्रा कारके इत्रः स्यात् खौ ऋषौ चाभिधेये। यतेऽनेस्त्री। हिंस्रः पापमतिः । दीप्रः प्रदीपः । नेति पंवित्रो दर्भः । पवित्रोऽयमृषिः । - * सन्भिशाशस्विदिच्छादुः ॥ १६२ ॥ * लूधृसूखनर्तिसहचरः ॥ १७४ ॥ सन्नताद् भिक्षादेश्च उर्भवति । चिकीर्षुः । बुभषुः । | एभ्यः करणे इत्रः स्यात् । लुनंति तेनेति लवित्र । घुभुत्सुः। बीभत्तुः । भिक्षुः । आशंसुः । विदुः। वित्र । सवित्रं । खनित्रं । अरित्रं । सहित्रं । चरित्रं । इच्छुः । वेत्तेर्नुम् । इच्छतेश्च छो निपात्यः ।। * स्वप्तृष्धृषो ङ्गज ॥ १६३ ॥ स्वपादेः * व्ययोद्रोग्यनः ॥ १७५ ॥ व्यादिभ्यः अज भवति शीलादी सत्यर्थे । स्वप्मक । स्वामजी । हंतेर्धनो निपात्यः । विहन्यतेऽनेनेति विघनः । स्वमजः । तृष्णक । धृष्णक् । अयोधनः । द्रुधनः । शृवंदादारुः ।। १६४ ॥ आभ्यामारुः __* स्तंबाद् घनश्च ॥ १७६ ॥ स्तंबाद् नः स्यात् । शरारुः । वदार्जिनान् । घनश्च निपात्यः । स्तंबो हन्यतेऽनेनेति स्तंबघ्नः । भ्यः कुकुको ॥ १६५ ॥ बिभेतेः क्रुकु स्तंबधनः। को स्तः । भीरुः । भीरुकः । भीलुकः । __* वह्यपरिघं ।। १७७ ॥ वह्यपरिधशब्दो स्थेशभास्पिस्कसो वरः ॥१६६ ॥ निपात्येते । वहति अनेनेति वा शकटं । वहेर्यः । स्थादेवरो भवति । स्थावरः । ईश्वरः । भास्वरः । | परिहन्यतेऽनेनेति परिधः । हनेर्डल्यधौ निपात्यैा । प्रेस्वरः । कस्वरः। वो हलकोलास्ये बट् ॥ १७८ ।। यो यङः ॥ १६७ ॥ यातेर्यङतात् वरः पूञः त्रट भवति हलास्ये कालास्ये च करणे । हलस्य पोत्रं | कोलस्य पोत्रं । तन्गुचीमत्यर्थः । स्यात् । यायावरः। + सवड्चलपांपतेरिः ॥ १६८ ॥ *दावनीशमयुयुक्तुत्सिपिच मददंशमिसहादेर्यढंतात् इर्भवति । सासहिः । वावहिः । चा हनहस्तोः ॥ १७९ ॥ एभ्यः करणे सति काले चलिः । पापतिः । त्रद् स्यात् । दांति तेन दांत्र । नेत्र । शस्त्रं । +धात्रकृमजन्नमेः किलिट् च ॥१६९॥ योत्रं । योक्त्रं । तोत्रं । संत्र । सक्तं । पत्रं । दंष्ट्रा । मेढुं । नद्धी । स्तोत्रं । एभ्यः शीलादौ किर्भवति स च लिड्वत् । दधिः । चक्रिः। सस्त्रिः । जज्ञिः । नेमिः । चकारात् शीला ___ *धात्री ॥ १८० ॥ धेटः पाञश्च कर्मणि पर्थ उत्तरत्र नानुवर्तते। । त्रट निपात्यते । धयंति दधति तामिति धात्री स्तन* संविप्राद् भवोऽखौ दुः॥१७० ॥ दायिनी आमलकी च। समादिपूर्वाद् भुवः सत्यर्थे डुभवत्यखौ । संभवतीति * बीन्मत्यार्थशील्यादिभ्याक्तः॥१८॥ संभुः जनिता । विभुः सर्वगतः । प्रभुः स्वामी ।। जीभ्यः मत्यर्थेभ्योऽर्चार्थेभ्यः शील्यादिभ्यश्च सति अखाविति किं ? विभूर्नाम कश्चित् ।। काले तो भवति । जिमिदा-मिन्नः । निवृपा-धृष्टः । राज्ञां मतः । राज्ञां बुद्धः । राज्ञामिष्टः। राज्ञां ज्ञातः । * मितंद्रवादयः ॥१७१ ॥ एते द्रत्यांता नि सतामर्चितः । सतां पूजितः । शीलितः । १ पापतीति यातनिर्देशो नामभावार्यः । रक्षितः । क्षांतः।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy