________________
लघुतिः ]
शब्दार्णवचंद्रिका । अ०२। पा० २।
-
..
..n
oramre
- --
लड् ॥ ११७ ।। पुराशब्दे वाचि भूतेऽन- सति काले भ्वादिभ्यः इष्णुर्भवति शीलाद्यर्थे । भवद्यतनेऽर्थे वर्तमानाद्धोर्लट् भवति । वसंतीह
नशील: भवनधर्मा साधु वा भवतीति भविष्णुः । पुरा छात्राः।
एवं-भ्राजिष्णुः । अलंकरिष्णु: । निराकरिष्णुः । स्मे ॥ ११८ ।। स्मे वाचि भूतानद्यतनेऽर्थे प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिधोट् स्यात् । पृच्छति स्म सुप्रभार्थ पुरा युध्यते स्म
ष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिविद्याधराः । सुलोचनार्थ युध्यंते स्म पार्थिवाः ।।
ष्णुः । सहिष्णुः । चरिष्णुः । + ननौ पृष्टोत्तौ ॥११९ ॥ पृष्टस्योक्ती
ग्लाभूजिस्थो ग्स्नुः ॥ १२७ ॥ एभ्यः प्रतिवचने भूतेऽर्थे वर्तमानाद्धोर्ननौ वाचि लट्
शीलादौ सति काले ग्स्नुर्भवति । ग्लास्नुः । भूष्णुः ।
| जिष्णुः । स्थास्नुः । स्यात् । किमकार्षीः कटं देवदत्त ? । ननु करोमि भोः । किमवोचः किंचित्पुत्र ? । ननु ब्रवीमि ।
सगृधधृषक्षिपः क्नुः ॥ १२८॥ सादेः
क्नुत्यः स्यात् । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः । सति ॥ १२० । सति संप्रतिकाले धोर्लट् भवति । भवति । नयति । तरति । पद्मप्रभ
*शंभ्यो घिनिण ॥ १२९ ॥ शमादिभ्योनाथं स्तौमि ।
ऽष्टभ्यः शीलादौ सत्यर्थे घिनिण स्यात् । शमी । पूयजोः शानः ॥ १२१ ॥ पूड्यज्भ्यां |
| दमी। तमी। श्रमी। भ्रमी। क्षमी । लमी । प्रमादी। धोः शानो भवति । पवमानः । यजमानः ।
दुहानुरुधदुद्विषद्रुहयुजत्यजरजभजावयःशक्तिशीले ॥ १२२ ॥ एष्वर्थेषु धोः
भ्यानः ॥ १३०॥ एभ्यो घिनिण् स्यात् शानः स्यात् सति काले । कति कवचं पर्यस्यमानाः ।
शीलादौ । दोही । अनुरोधी । दोषी । द्वेषी । द्रोही। कति कडू निम्नानाः । कतीह पचमानाः । कतीह |
| योगी । त्यागी । रागी। भागी । अभ्याघाती । समश्नानाः । कतीह मंडयमानाः । कतीह जानानाः।।
___ आङि यम्यस्क्रीड्मुषः ॥ १३१ ॥ धारीङः शत्रकृच्छे ॥१२३।। सति काले | यमादरावाद् घिनिण स्यात् शीलादी सत्यर्थे । धारीभ्यां शतृ इत्यय त्यो भवत्यकृच्छे सुखसाध्ये ।
आयामी । आयासी | आक्रीडी । अमोषी । धारयन् धर्मशास्त्रं । अधीयन् जैनेंद्रं । अकृच्छ्
वौ कविच्लस्कत्थसंभः ॥ १३२ ॥ इति किं ? कृन्छेण धारयति । कृच्छ्रेणाधीते ।
| वौ वाचि कषादेः घिनिण भवति | विकाषी । विवे
। ___ *सुब्रद्विषहे. सध्यारशस्ये ॥ १२४ ॥ की । विलासी । विकत्थी । विषेभी। एभ्यः सत्यादिष्वर्थेषु शत् इति यः स्यात् । सर्वे
* लषोऽपे च ॥ १३३ ॥ अपे वौ च वाचि सुन्वतः सत्रिणः यजमानाः । द्विषन् शत्रः । अईन । शीलादौ सत्यर्थे लपेधिनिण स्यात् । अपलापी । विद्यां । सुरां सुन्वति । द्वेष्टि भार्या पतिं । चारो | विलासी। बधमहत्यन्यत्र ।
___ * चरोऽतौ च ॥१३४ ॥ अतौ अपे च * शीलधर्मसाधौ तृन् ॥ १२५ ॥ एष्वर्थेषु वाचि चरेपिनिण स्यात् । अतिचारी । अपचारी । धोस्तृन् भवति सति काले । करणशीलः कर्ता | * लब्वसद्रमथः ॥ १३५ ॥ प्रेवाचि लबाकटान । वदिता जनापवादान् । मुंडनधर्माणः- देधिनिण स्यात् । प्रलापी । प्रवासी । प्रद्रावी । प्रमाथी। वधूमूढां मुंडयितारः श्राविष्ठायना भवंति । श्राद्धे * वत्सः॥१३६॥ प्रे वाचि वदिसृभ्यां सिद्धमन्नमपहर्तारः आह्वरकाः भवंति | साधु गच्छ- घिनिण भवति । प्रवादी । प्रसारी। तीति गंता खेलः । सलीलगंतेत्यर्थः।
* परौ दहमुहश्च ॥ १३७ ॥ परौ वाचि द* भूभ्राज्यलंकानिराकृवप्रजनोत्पचोत्प- हिमुहिभ्यां वत्सृभ्यां च घिनिण भवति । परिदाही । तोन्मदरुच्यपत्रपवृवृधसहचर इष्णुः॥१२६॥ परिमोही । परिवादी । परिसारी ।