SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १४ - सनातनजैनग्रंथमालाया [ जैनेंद्र - wwwmom ANVARANA तः ॥१०॥ धोभूते तसंज्ञकस्त्यो भवति । भूते धोर्लङ् भवति । अभक्त् | अपठत् । अरात् । क्रियते स्म कृतः । करोति स्म कृतवान् । अपुनात् । ' यजसो निप ॥ १०१॥ यजुसुभ्यां + ख्याते दृश्ये ॥ ११० ॥ ख्याते लोकस्वनिप स्यात् । इष्टवान् । यज्वा । यज्वानौ । यज्वा- विज्ञाते भूतेऽनद्यतने दृश्ये प्रयोक्तुः दृष्टिविषये नः । सुत्वा । सुत्वानी। सुत्वानः । वर्तमानाद्धलिङ् भवति । लिङपवादः। अदहत् यवनः साकेत । ख्यात इति किं ? जगाम ग्राम । जषोऽतृ ॥ १०२ ॥ जप अतृ इत्ययं त्यो भवति । जीर्णवान् । जरन् । जरंतौ । जंरतः ।। दृश्य इति किं ! जघान कसं किल वासुदेवः । ___ * स्म्रर्थेऽयदि लुट् ॥ १११ ॥ स्मृति* लिटः क्वसुकानौ ॥ १०३ ॥ धोः | | वचने यच्छन्दवर्जिते वाचि भूतेऽनद्यतने वर्तमानापरस्य लिटः स्थाने स्वसुकानौ स्तः । पेचिवान् । धोलूंट स्यात् । लङोऽपवादः । अभिजानासि ररज्वान् । पेचानः । ररजानः। मित्रोर्जयंते नेमिस्वामिनं वंदिष्यामहे । स्मरसि मान्य* वस्सदिण्श्रोः क्वसुः ॥ १०४ ॥ खेट वत्स्यामः । अयदीति किं ? अभिजानासि पुत्र एभ्यो लिटः क्वसुः स्यात् । अनूपिवान् । उपसेदि यत् क्षुल्लकपुरे अवसाम। वान् । उपेयिवान् । शुश्रुवान् । __ * अनाश्वान् ॥ १०५ । नञपूर्वात् अश्ना * वा साकांक्षे ॥ ११२ ॥ साकांक्षेऽर्थे तेलिटः क्वसुः स्यादिडभावश्च निपात्यः । अना भूते स्म्रर्थे वाचि लृट् स्यात् वा । स्मरसि देवदत्त | कास्मीरेषु वत्स्यामः तत्रौदनान भीक्ष्यामहे । काश्वान् तपश्चकार । स्मीरेष्ववसाम । तत्रौदनान् अभुंज्महि । * कर्तयनूचानः ॥ १०६ ॥ वचेरनुपूर्वात् । परोक्षे लिट् ॥ ११३ ॥ भूतानद्यतने कर्तरि कारके कानो निपात्यः । अनूचानो व्रतो- परोक्षे वर्तमानाद्धोलिट् स्यात् । चकार । सुप्तोऽहं पपन्नोऽशपशास्त्रपारगो वा । कर्तरीति किं ? अनूक्तं । किल विललाप । मत्तोऽहं किल विचचार । __लुङ ॥ १०७ ॥ धार्भूते काले लुङ्स्यात् । + निवेऽत्यते ॥ ११४ ॥ अत्यंतनिहवे भूते अहौपीत् । अकापीत् । अपाक्षीत् । अनद्यतनेऽर्थे धोर्लिट् स्यात् । किं त्वं गत्वा कंलिगेषु * वसो नियंत्ययामास्वापे ॥१०८॥ निशि | स्थितोऽसि । किं कलिंगान जगाम । नाहं कलिंगान वसैलुङ स्यात् लङापवाद: भूते अंत्ययामास्वापे गम्यमाने जगाम । नाहं कलिंगान् ददर्श । सर्वे मूलतोऽपलक्व भवानुषितः । अहमत्राऽवास । अंत्ययामास्वाप | पतात्यथः । इति किं ! अमुत्रावसं । ___* हशश्वद्युगांतःप्रश्ने लङ च ॥११५ ॥ अनद्यतने लङ् ॥ १०९॥ अनद्यतने हशश्वतोर्वाचोर्युगांतःप्रश्ने च पंचवर्षाभ्यंतरे प्रष्टव्ये पराक्षे लङ स्यात् लिट् च । इति हाकरोत् । इति १। निशोऽतातायाः पश्चिमयामे को प्युषितः तं यामम- ह चकार । शश्वदकरोत् । शश्वच्चकार । किमदात् शेषममुप्तः, केन चित् व भवानुषितः इति पृष्टः प्रत्याचष्टे | पुत्रोऽतिथिभ्यो दानं । किं ददौ पुत्रोऽतिथिभ्यो . तस्मिन्नव यामेऽहनि चामुत्रावात्समिति ततोप्यतीतेऽनद्यतने नदान । हशश्वद्युगांतःप्रश्ने इति किं ! जघान किलासमाधिरिति लड प्राप्तः तद्याममुहूर्तमपि स्वाप लडेव-अमुत्रा- वणीव त्रिपष्टः । समित्यपि । २. अन्याय्यादुत्थानादन्याय्यात् संवेशनादेषोऽद्यतन पुरि लुङ्वा ॥११६ ॥ पुराशब्दे वाचि कालः अहरुभयतोर्द्धरात्रं यश । न विद्यतेऽद्यतनो यस्मिन् भूतेऽनद्यतनेऽर्थे वर्तमानाद्धोर्लुङ् वा भवति । तस्मिन् भृतानद्यतनऽपि भतम यानिधित्सायां लङ् । अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः । ऊषुरिह पुरा छात्राः।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy