________________
लघुवृत्तिः ।
शब्दार्णवचंद्रिका । अ०२ । पा०२।
न
*कूलाप्रकरीषे कषः ॥ ४४ ॥ कूलादिषुः | वाचि मदेः खच । न सूर्य पश्यंतीति भसूर्यपश्याः वपक्षु कषेः खश भवति । कूलं कषयतीति कूलंकषा | राजदाराः । उग्रंपश्यः । सूर्ये ननपूर्वे उपे च वाचि . नदी | अभंकषो वायुः । करीषेकषा वात्या । | दृशेः खम् ।
* सर्वे ॥ ४५ ॥ सर्वशब्दे वाचि कषेः खश * सुभगाढ्यस्थूलपलितनमाधमियेऽच्चों स्यात् । सर्वकषो विप्रः।
च्वौ भ्वः स्नुख खुका ॥५६|| सुभगादिषु अव्यं___ * सहेः ॥ ४६ ॥ सर्वे वाचि सहेः खा | तेषु व्यर्थे वर्तमानेषु वाक्षु भूधोः स्नुखखुका त्यो स्यात् । सर्व सहते सर्वसहाः सूरयः ।
स्तः । असुभगः सुभगो भवति सुभगभविष्णुः । . __* विध्वरुस्तिले तुदः सखं ॥ ४७ ॥ सुभगंभावुकः । आढ्यभविष्णुः। आढ्यंभावुकः । एषु वाक्षु तुदेः खश स्यात् वाचः सकारस्य च ख । | स्थूलमविष्णुः । स्थूलंभावुकः । पलितंभविष्णुः । विधुतुदो राहुः । अरुतुदो वैद्यः । तिलंतुदो वायुः। पलितंभावुकः । न भविष्णुः । नम्रभावुकः । अंध
• * द्विषत्परे तापेः खच् तः ॥४८॥ भविष्णुः । अंधभावुकः । प्रियंभविष्णुः । प्रियंभावुद्विपति तकारांते परे च वाचि तापेः खच । कः। अच्याविति किं ? सुभगीभविता। सुभगीभावकः। भवति वाचस्तकारस्य च खं । द्विषतस्तापयतीति | *कुः करणे खनट ॥ ५६॥. सुभगादिषु द्विषतपः । परंतपः।
| अव्यंतेषु व्यर्थे वर्तमानेषु वाक्षु कृञः खनट् स्यात् * वाचंयमो व्रती ॥ ४९ ॥ वाक्पूर्वाद् यमेः करणे कारके । असुभगं सुभगं कुर्वैत्यनेन सुभगंकखच् अमश्चानुप निपात्यो व्रतिनि गम्यमाने । वाचं रणं । आढ्यकरणं । स्थूलंकरणं । पलितकरणं । नयंयच्छतीति वाचयमो व्रती। वाग्यामोऽन्यः ।
करणं । अंधकरणं । प्रियकरणं । भृत्वृजिधारिदमतप्सहः खौ ॥५०॥
__ * भावे चाशितंभवः ॥ ५७ ॥ आशितंभएभ्यः कर्मणि मुपि च वाचि खच स्यात् खौ । वो निपात्यते भावे करण च । आशितस्य भवनं आविश्वभर। भूः । रथेन तरतीति रथंतरो राजा ।
आशितो भवत्यनेनेति आशितंभव ओपतिं वृणोति वृणुते वा पतिवरा कन्या । शत्रुजयो
दनः । आशिते वाचि भुवः खच । गिरिः। युगं धारयतीति युगंधरो राजा । अरिं दाम्यति अरिंदमः । शत्रतपः । शवसहः । खाविति
+गमेः खचखड्डाः ॥ ५८ ॥ सुपि वाचि. किं ! भूमिभारः।
गर्मः खच् खड् डश्च स्यात् । तुरां गच्छति तुरंगमः | * मेघतौं कुः ॥५१॥ मेघवोर्वाचोः कनः तुरंगः । तुरगः । पतंगः । पतगः । पारगः । अध्वखच स्यात् । मेघंकरः । ऋतिकरः |
गः । अंतगः । दूरगः । सर्वगः । गुरुतल्पगः ।
अनंतगः। * भये ॥५२॥ भये वाचि कृत्रः खच स्यात् । भयंकरः।
+ विहायो विह च ॥ ५९॥ विहायसो विक्षेममियमद्रेण च ॥ ५३ ॥क्षेमादौ वाचि हादेशः स्यात् गमेः खच खड्डाश्च स्युः । विहायसा कृञः खच स्यादण च । क्षमकरः। क्षेमकारः । गच्छतीति विहंगमः । विहगः । प्रियंकरः । प्रियकारः । मद्रंकरः । मद्रकारः। +सुदुस्याधारे डः ।। ६०॥ सुदुसोर्वाचोर्य
* पुरंदरभगंदरेम्मदासूर्यपश्योपश्या: । मेझै भवति आधारे कारके । सुग्वेन गम्यतेऽस्मिन् ॥५४॥ पुरंदरादयः शब्दाः खजंताः खशताश्च । इति सुगः पंथाः । दुर्गा गिरिः । निपात्यते । पुरं दारयतीति पुरंदरः । पूःशब्द वाचि +निसि देशे ।। ६१ । निसि वाचि गम? दारेः खजमतता च वाचो निपात्या। भगंदरी , भवति देशे गम्यमाने । निर्गम्यतेऽस्मिन्निति व्याधिः । खच । इग्या माद्यति-इरमदः । इराशब्द । निर्गो देशः ।