________________
__ सनातनजेनग्रंथमालायां
[जैनेंद्र
.
.
........ MPPIANORAMAnnu-rimmarware.ammam
.
-
- -
- Doramanamaramanaanaarimamamminawwanimarmmmmmmm
+उरगः ॥६२॥ उरसा गच्छति-उरगः । त्यामवं पश्यति स इव दृश्यते वा त्याहसः। त्यादृक्षः । इसखे निपात्यते।
त्यादृक् । तादृशः। तादृक्षः । तादृक् । ताहशी। आशिषि नः ॥६३ ॥ आशिष्यर्थे हते? | यादृशः । यादृक्षः । यादृक् । अन्यादृशः । अन्याहभवति । तिमि हंतु इत्याशंसित: तिमिहः । श- क्षः । अन्यादृक् । सदृशः । सदृक्षः । सहक । सहक्षी।
कर्मणीति किं ! स इव पश्यति । इव इति किं ! यं; ध्रुहः । पापहः। * क्वचिदपे ॥ ६४ ॥ अपे वाचि हतेः क- पश्यति यदर्शः । तदर्शः।
मन्वन्कनिम्बिचः क्वचित् ॥ ७३ ॥ चिो भवति । क्लेशापहः । तमोपहः।
सुपि वाचि धोर्मन् वन् कनिए विच च त्याः कचिद् __ कुमारशी णिन् । ६५ ॥ एतयोर्वाचोः
दृश्यते । सुष्ठु शृणाति सुशर्मा । हिनोति हेमा । विहंतेर्णिन् स्यात् । कुमार हति कुमारघाती।
जावा । अग्रेगावा। प्रातरित्वा। कृत्वा । वेट् । जागः । शीर्षघाती। * टगमत्यै ॥६६॥ कर्मणि वाचि हंतेष्टम्
. क्विए ॥ ७४॥ धोः किप कचिद् दृश्यते ।
अंतरिक्ष सीदति-अंतरिक्षसत् । प्रसत् । शतसूः। भवत्यमत्र्ये कर्तरि । वातघ्नमाविकं क्षीरं पित्तन माहिषं पयः । पतिघ्नी पणिरेखा । अमर्त्य इति किं !
प्रसूः । अंडसूः । वित् । चित् । जित् । तत्त्ववित् ।
कर्मचित् । विद्विद् । गोधुक् । अश्वयुक् । बलभित्। पापघातो मुनिः ।
रज्जुछित् । अग्रणीः । सम्राट् । भासनशीलो भाः। - जायापत्योर्लक्षणे ॥ ६७ ॥ जाया पति
अदोऽनने ॥ ७५ ॥ अन्नवर्जिते सुपि इत्येतयोर्वाचोः हतेष्टक स्यात् लक्षणवति कर्तरि । जायाघ्नः पुत्रः । पतिप्नी पुत्री।
| वाचि अदेः किप भवति । सस्यमत्तीति सस्यात् ।
वृक्षात् । अनन्न इति किं ? अन्नादः । शाक हस्तिकवाटे॥६८॥ अनयोर्वाचोःश
क्रव्ये ॥ ७६ ॥ क्रव्ये आममांसे वाचि क्यर्थे हतेष्टक स्यात् । हस्तिनः । कवाटनः । शकीति
अदेः किए स्यात् । क्रव्यात् । किं ! हस्तिघातो व्याध उपायेन ।
भजो विः ॥७७॥ सुपि वाचि भवि___ राजघः ॥ ६९ ॥ राजनि वाचि हंतेष्टम् |
ष्टग | भवति।अर्धभाक् । अंशभाक । स्वर्गभाग । मोक्षभाग। धत्त्वं टिखं च निपात्यते । राजानं हतीति राजघः ।।
*शीलेऽजातौ णिन् ॥ ७८ ॥ जातिवाणस्पृशोऽनुदके क्विः ॥ ७० ॥ अनुदके
| ते सुपि वाचि धोर्णिन् भवति शीले गम्यमाने | सुपि वाचि स्पृशेः क्विर्भवति । घृतं स्पृशतीति घृत
त | उष्ण भुक्ते इत्येवं शील उष्णभोजी । शीतभोजी । स्मृद । तैलस्पृक् । अनुदक इति किं ! उदकस्पर्शः ।।
शील इति किं ? उष्णभोजः । अजाताविति किं ! ऋत्विग्दधगलगदिगुष्णिगंचुयुजिकुंचः
शालीन् भोक्ता। ॥७१ ॥ ऋत्विगादयः कथंता निपात्यते । अ- साधौ ॥ ७९ ॥ साध्वर्थे धोर्णिन् भवति । चादेश्च किए भवति । ऋतून् ऋतौ वा यजते ऋत्विक ।। साधुकारी । साधुदायी । मित्रदायी । भोजनकारी । धृष्णोतीति दधृक् । धृषेत्विं । सृजति तामिति |
+ ब्रह्मवादी ॥ ८० ॥ ब्रह्मणि वाचि वदेर्णिन् स्रक । सृजेर्मालार्थे घिरमागमश्च। दिशंति तामिति
निपात्यते । ब्रह्म वदंतीति ब्रह्मवादिनः।। दिग । उत्स्निह्यति-उष्णिक् । उत्पूर्वस्य स्निहेः क्विम्यं
कर्तरीवे ।। ८१॥ कर्तृवाचिनि इवार्थे तख षत्वं च । प्राङ् । युङ् । ऋङ् ।
वाचि धोर्णिन् स्यात् । उष्ट्र इव क्रोशतीति उष्ट्रको * कर्मणीवे त्यदायन्यसमाने दृशष्टक सक्शी । वांक्षरावी। सिंहनादी । कर्तरीति किं ! च ॥ ७२ ॥ त्यदादौ अन्यशब्दे समाने च कर्मणि शालीनिव भुक्ते कोद्रवान् । इव इति किं ? उष्ट्रान् इबार्थे उपमाने वाचि दृशेष्टक सक् किश्च स्यात् ।। क्रोशति ।