SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ __ सनातनजेनग्रंथमालायां [जैनेंद्र . . ........ MPPIANORAMAnnu-rimmarware.ammam . - - - - Doramanamaramanaanaarimamamminawwanimarmmmmmmm +उरगः ॥६२॥ उरसा गच्छति-उरगः । त्यामवं पश्यति स इव दृश्यते वा त्याहसः। त्यादृक्षः । इसखे निपात्यते। त्यादृक् । तादृशः। तादृक्षः । तादृक् । ताहशी। आशिषि नः ॥६३ ॥ आशिष्यर्थे हते? | यादृशः । यादृक्षः । यादृक् । अन्यादृशः । अन्याहभवति । तिमि हंतु इत्याशंसित: तिमिहः । श- क्षः । अन्यादृक् । सदृशः । सदृक्षः । सहक । सहक्षी। कर्मणीति किं ! स इव पश्यति । इव इति किं ! यं; ध्रुहः । पापहः। * क्वचिदपे ॥ ६४ ॥ अपे वाचि हतेः क- पश्यति यदर्शः । तदर्शः। मन्वन्कनिम्बिचः क्वचित् ॥ ७३ ॥ चिो भवति । क्लेशापहः । तमोपहः। सुपि वाचि धोर्मन् वन् कनिए विच च त्याः कचिद् __ कुमारशी णिन् । ६५ ॥ एतयोर्वाचोः दृश्यते । सुष्ठु शृणाति सुशर्मा । हिनोति हेमा । विहंतेर्णिन् स्यात् । कुमार हति कुमारघाती। जावा । अग्रेगावा। प्रातरित्वा। कृत्वा । वेट् । जागः । शीर्षघाती। * टगमत्यै ॥६६॥ कर्मणि वाचि हंतेष्टम् . क्विए ॥ ७४॥ धोः किप कचिद् दृश्यते । अंतरिक्ष सीदति-अंतरिक्षसत् । प्रसत् । शतसूः। भवत्यमत्र्ये कर्तरि । वातघ्नमाविकं क्षीरं पित्तन माहिषं पयः । पतिघ्नी पणिरेखा । अमर्त्य इति किं ! प्रसूः । अंडसूः । वित् । चित् । जित् । तत्त्ववित् । कर्मचित् । विद्विद् । गोधुक् । अश्वयुक् । बलभित्। पापघातो मुनिः । रज्जुछित् । अग्रणीः । सम्राट् । भासनशीलो भाः। - जायापत्योर्लक्षणे ॥ ६७ ॥ जाया पति अदोऽनने ॥ ७५ ॥ अन्नवर्जिते सुपि इत्येतयोर्वाचोः हतेष्टक स्यात् लक्षणवति कर्तरि । जायाघ्नः पुत्रः । पतिप्नी पुत्री। | वाचि अदेः किप भवति । सस्यमत्तीति सस्यात् । वृक्षात् । अनन्न इति किं ? अन्नादः । शाक हस्तिकवाटे॥६८॥ अनयोर्वाचोःश क्रव्ये ॥ ७६ ॥ क्रव्ये आममांसे वाचि क्यर्थे हतेष्टक स्यात् । हस्तिनः । कवाटनः । शकीति अदेः किए स्यात् । क्रव्यात् । किं ! हस्तिघातो व्याध उपायेन । भजो विः ॥७७॥ सुपि वाचि भवि___ राजघः ॥ ६९ ॥ राजनि वाचि हंतेष्टम् | ष्टग | भवति।अर्धभाक् । अंशभाक । स्वर्गभाग । मोक्षभाग। धत्त्वं टिखं च निपात्यते । राजानं हतीति राजघः ।। *शीलेऽजातौ णिन् ॥ ७८ ॥ जातिवाणस्पृशोऽनुदके क्विः ॥ ७० ॥ अनुदके | ते सुपि वाचि धोर्णिन् भवति शीले गम्यमाने | सुपि वाचि स्पृशेः क्विर्भवति । घृतं स्पृशतीति घृत त | उष्ण भुक्ते इत्येवं शील उष्णभोजी । शीतभोजी । स्मृद । तैलस्पृक् । अनुदक इति किं ! उदकस्पर्शः ।। शील इति किं ? उष्णभोजः । अजाताविति किं ! ऋत्विग्दधगलगदिगुष्णिगंचुयुजिकुंचः शालीन् भोक्ता। ॥७१ ॥ ऋत्विगादयः कथंता निपात्यते । अ- साधौ ॥ ७९ ॥ साध्वर्थे धोर्णिन् भवति । चादेश्च किए भवति । ऋतून् ऋतौ वा यजते ऋत्विक ।। साधुकारी । साधुदायी । मित्रदायी । भोजनकारी । धृष्णोतीति दधृक् । धृषेत्विं । सृजति तामिति | + ब्रह्मवादी ॥ ८० ॥ ब्रह्मणि वाचि वदेर्णिन् स्रक । सृजेर्मालार्थे घिरमागमश्च। दिशंति तामिति निपात्यते । ब्रह्म वदंतीति ब्रह्मवादिनः।। दिग । उत्स्निह्यति-उष्णिक् । उत्पूर्वस्य स्निहेः क्विम्यं कर्तरीवे ।। ८१॥ कर्तृवाचिनि इवार्थे तख षत्वं च । प्राङ् । युङ् । ऋङ् । वाचि धोर्णिन् स्यात् । उष्ट्र इव क्रोशतीति उष्ट्रको * कर्मणीवे त्यदायन्यसमाने दृशष्टक सक्शी । वांक्षरावी। सिंहनादी । कर्तरीति किं ! च ॥ ७२ ॥ त्यदादौ अन्यशब्दे समाने च कर्मणि शालीनिव भुक्ते कोद्रवान् । इव इति किं ? उष्ट्रान् इबार्थे उपमाने वाचि दृशेष्टक सक् किश्च स्यात् ।। क्रोशति ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy