SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालाया [ जैनेंद्र Amrawre.Anamvaranwww.anW.AvianarmirhawinAm A T दिवादिषु च वाक्षु कृनोऽद् त्यो भवति । एककरः । | सरतेरट् स्यात् । पुरो धावतीति पुरःसरः । अग्रतः द्विकरः । त्रिकरः । चतुष्करः । दिवाकरः । विभा- सरः । अग्रेसरः । अग्रेसरी। करः । निशाकरः । प्रभाकरः । भास्करः । कार- पूर्वे कतरि॥३४॥ पूर्वशब्दे कर्तृवा'करः । अंतकरः । अनतकरः । आदिकरः । नांदी- चिनि वाचि सरतरट् स्यात् । पूर्वः सरति धाति करः । लिपिकरः । लिबिकरः । बलिकरः । भक्त- इति वा पूर्वसरः । पूर्वसरी । कर्तरीति किं ? पूर्व करः । बाहकरः । अहस्करः । धनुष्करः । जंघा- देशं सरतीति पूर्वसारः । करः । अरुष्करः । कर्तृकरः । चित्रकरः । क्षेत्रकरः । एजेः खश ॥ ३५॥ कर्मणि वाच्येजेः टकारा ड्यर्थः । खश भवति । अंगान्येजयतीति-अगमेजयः । जनहेतुशीलानुलोम्येऽशब्दश्लोककलहगा- | मेजयः । अरिमेजयः। थावरचादमूत्रमंत्रपदे ॥ २७ ॥ शब्दादिव- +शद्धेललाटवाते हाकतपाजः ॥ ३६॥ जिते कर्मणि वाचि कृञोऽद् स्यात् हेतौ शीले | शधादौ वाचि यथासंख्यं हाकादेः खश वा स्यात । आनुलोम्ये चार्थे । यशः करोतीत्येवं हेतुः यश- जहतीति शर्द्धजहाः मृगाः । ललाटतपः स्करी विद्या । कुलकरं धनं । तीर्थकरो जिनः । सविता । बातमजाः मृगाः । शोककरी कन्या । श्राद्ध करोतीत्येवं शील: श्राद्ध- + शुनीस्तने धेटः ॥ ३७ ॥ शुनीस्तन्योकरः । समासकरः । पूजाकरः । प्रेषण करोतीत्येव-र्वाचोःधेटः खश भवति । शुनी धयतीति शुनिंधयः । मनुकूल: प्रेषणकरः । वचनकरः । हेत्वादिष्विति किं ? | स्तनधयः । कांडकारः । अशब्दादीति किं ? शब्दकारः । श्लोक- + नाडीनासिकामुष्टिघटीखरीवाते ध्मश्च कारः । कलहकारः । गाथाकारः । वैरकार । चाटु-॥३८॥ एषु वाक्षु ध्मो धेटश्च खश स्यात् । कारः । सूत्रकारः । मंत्रकारः । पदकारः ।। नाडी धमतीति नाडिंधमः । नाडिंधयः । नासिक कणि भूतौ ॥ २८॥ कर्मशब्दे वाचि धमः । नासिकंधयः । मुष्टिंधमः | मुष्टिंधयः । कृाऽद् स्यो भवति भृतो गम्यमानायां । कर्मकरः । घटिंधमः । घटिंधयः । खरिंधमः । खरिंधयः । वातं. कर्मकरी । भृताविति किं ? कर्मकारः। धमः । वातधयः । +पार्धादिषु श्योऽः ।। २९ ॥ पार्थादिषु + पाणी ॥ ३९ ॥ पाणौ वाचि ध्मः खश सुबतेषु वाक्षु शीडोऽत्यो भवति । पार्श्वभ्यां शेते स्यात् । पाणिंधमाः पथिकाः । पार्श्वशयः । पृष्ठशयः । उत्तानः शेते-उत्तानशयः । उदि कूले रुज्वहः ॥ ४० ॥ उत्पूर्वाभ्यां * आधारे ॥३०॥ आधारे वाचि अत्यो | राजवाहभ्या कूले वाचि खश स्यात् । कूलमुद्रभवति शीङः । खे शेते खेशयः । खशयः । गतशयः । जतीति कूलमुद्रजः वृक्षः । कूलमुद्वहः । दरीशयः । वहाभ्रे लिहः ॥ ४१ ॥ चहाभ्रयोर्वाचोः * चरोष्ट् ॥ ३१ ॥ आधारे वाचि चरेरट । आधार वाचि चोरट लिहेः खश स्यात् । वहं लेढीति वहलिहा गौः । भवति । कुरुषु चरतीति कुरुचरः । कुरुचरी। अभ्रंलिहः प्रासादः । मद्रचरः । मद्रचरी। मितनखपरिमाणे पचः ॥ ४२ ॥ भिक्षासेनादाये ॥ ३२ ॥ भिक्षादिषु वाक्षु मितादिषु वाक्षु पचेः खश स्यात् । मितंपचा कन्या। चरेरट् भवति । भिक्षां चरतीति भिक्षाचरः । भिक्षा- नखपचा यवागूः । प्रस्थंपच कुलं । द्रोणंपचा स्थाली। चरी । सेनाचरः । आदायचरः । प्रियवशे वदः ॥ १३ ॥ प्रियवशयोर्वाचोः पुरोऽयतोऽग्रे सुः ॥ ३३ ॥ एषु वाक्षु वदेः खश स्यात् । प्रियंवदः । वशंवदः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy