SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ , शब्दार्णवादिकापा १॥ सृजेर्यो भवति । पाणिम्पां सृजते इति पाणिसर्या भवति । पचतीति पयः । वचः । शरः । वदः । रज्जुः समवसर्यः कटः। . . विसकरः। ओरावश्यक ॥ १२४॥ उवर्णीतादो- नबादिभ्योऽनः ॥ १३१ ॥ एभ्यः अनरावश्यकेऽर्थे ण्यो भवति । अवश्यपान्यं । अवश्य-स्त्यो भवति। नंदयतीति नंदनः । दर्पणः । लान्यं । आवश्यक इति किं ! फ्व्यं । लव्यं ।। | रमणः । संक्रंदनः । जनार्दनः। . *वाज्मावास्याधारे ॥ १२५ ॥ अमावाचि * ग्रहादिभ्यो णिन् ॥ १३२ ॥ एभ्यो णिन् बसेर्यो भवति आधारे । प्रश्च वा निपात्यः । अमा भवति । गृह्णातीति ग्राही । उत्साही । सायी । मंत्री । सह वसतः सूर्याचंद्रमसौ अस्यां तिथाविति अमाव- +नी शाविश्वपरक्षः॥१३३ ।। नौ वास्या। अमावास्या। चि एभ्यो णिन् स्यात् । निश्रावी । निशायी । * पाय्यधाग्यसामाग्यनिकाय्यानाय्यप्र-निवेशी । निवापी । निरक्षी । णाय्यं मानविर्निवासानित्यासम्मतौ॥१२६॥ + नत्रि याचवजवद्वससंन्याहव्याहुः१३४. पाय्यादयो मानादिष्वर्थेषु निपात्यते । मीयतेऽनेनेति नापूर्वेभ्यो याजादिभ्यो णिन् स्यात् । न याचते पाय्यं मानं । माङो ण्ये पत्त्वं । धीयते समिधोऽनाव- | अयाची । अब्राजी । अवादी । अवासी । असंन्यानयेति धाय्या ऋक । धानो ण्यः । सान्नाय्यं हविः। हारी । अव्याहारी। संपूर्वाण्णीनो ण्यायादेशौ गेर्दीश्च । निकाय्यो निवा- +अचित्तेचः ॥ १३५॥ नवाचि धोरसः । निपूर्वात् चित्रो ण्यायादेशौ कुत्त्वं च आनाय्यो जतात् णिन् स्यादचित्तेर्थे । न करोतीत्यकारी दक्षिणाग्निः । आनयतेायादेशौ अनित्येर्थे । प्र- परशुः । अहारी गंधः । अचित्त इति कि? णाय्यश्चौरः । प्रणीनो ण्यायोदशौ असम्मत्यर्थे ।। अकर्ता कटस्य दत्तः । मेयं । धेय । सन्नेयं । निश्चयं । आनेयं । * रुधराधोऽपे ॥ १३६ ॥ अपे वाच्याभ्यां प्रणयमित्यन्यत्र । | णिन् स्यात् । अपरोधी । अपराधी ।। * कुंडपाय्यसंचाय्यराजसूयाः क्रतौ॥१२७॥ + इन् च परौ भ्वः ॥ १३७ ॥ परौ वाचि कुंडपाय्यादयः क्रतो ण्यांताः निपात्यंते । कुडैः पी- | भवतेरिन् भवति णिन् वा । परिभवी। परिभावी । यते सोमोऽस्मिन्निति कुंडपाय्यः । ण्ये युक् । संची- + वो पियो देशे ॥ १३८॥ वौ वाचि यते इति संचाय्यः । संचित्रो ण्यायादेशौ । राज्ञा सूयते विज्ञशीभ्यां देशेऽर्थे इन् स्यात् । विसयी देशः। राजा वा सूयतेऽस्मिन् इति राजसूयः क्रतुः । सुञः | विशयी देशः। क्यप दाश्च । मुंडपान । सचेयं । राजसवनमन्यत्र । बाकगनीगडः कः॥ १३९ ॥ ज्ञादिभ्य * परिचाय्योपचाय्यसमूचियोऽग्नौ १२८ इगुडश्च धोः कस्त्यो भवति । जानातीतिज्ञः । किरः। परिचाय्यादयो निपात्या अग्नावर्थे । पर्युपचिओ ण्या- | गिरः । प्रियः । लिखः । विबुधः । वृषः।। यादेशौ । परिचाय्यः । उपचाय्यः । समूह्यः । समः | * गावातोऽनिक ॥१४०॥ गौ वाचि धोराउहेर्ण्यः । चित्योऽग्निः । चिञः क्यप । परिचयः। कारांतात को भवत्यनिक च । प्रस्थः । सुरः। उपचेयः । समूहितव्यः । चेयोऽन्यत्र । व्यालः । सुत्रः । सुग्लः । सुम्लः । गाविति किं ! ज्वुतच ॥ १२९ ॥ धुभ्यो ण्वुतृचौ त्यौ त्राता । अनिगिति किं ! प्रहः । सुज्यः । विम्यः । - स्तः । वाचकः । वक्ता । वादकः। वदिता । दर्श- पाघ्राध्माद्दशः शः ॥ १४१ ॥ गौ कः । द्रष्टश । भारकः । भर्ता। वाचि पादिभ्यः शो भवति । उत्पिबः । विजिनः। *पचादिभ्योऽच ॥ १३०॥ एभ्यः भच | उद्धमः । विधयः । उत्पश्यः । .
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy