SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सनातनजैवग्रंथमालायो [ जैनेंद्र इति किं ! पाक्यं । अय्वास्खुरिति किं ! याव्यं । *शासस्त्वेतिञ्जु षः ११३ ॥ एभ्यः मासान्यं । कार्य । धार्य। | क्यप भवति । शिष्यः । स्तुत्यः । इत्यः । अधीत्यः । *पोरदुोनपिवपिरपिसपिजपिजभिष- प्रावृत्यः । आइत्यः । जुष्यः । मिदः ॥१०॥ पवर्गीताददुडो धोः त्रपादिव- * ऋडोक्लपचतचः ॥ ११॥ अदुको र्जितात् यो भवति । शप्यं । लभ्यं । रम्यं । पोरिति धोः क्यप भवति क्लपादिवर्जितात् । वृत्यं । वृध्य । कि ? पाठ्यं । अदुङः इति किं ? लेप्यं| अत्रपादेरिति सृभ्यः । अक्लपादेरिति किं ? संकल्प्यं । चौँ । अयें । किं ! त्राप्यं । वाप्यं । राप्यं । लाप्यं । जाप्यं । जाभ्यं । *जिविपून्यो इलिमुंजकल्के ॥ ११५ ॥ आचाम्यं । दाभ्यं । जेः विपूर्वाभ्यां पूनीभ्यां क्यप् भवति इल्यादिषु । + यतिचतितकिशकिशसिसबजेः॥१०५॥ जित्यो हलिः महद्बलं । विपूयो मुंजः तृणविशेषः । एभ्यो यो भवति । यत्यं । चत्यं । तक्यं । शक्यं । विनीयः कल्कः त्रिफलादीनां । जेयं । विपव्यं । . शस्यं । सह्यं । यज्यं । विनेयमन्यत्र। . * गदमदयमोऽगेः ॥ १०६ ॥ गदादेरगि पदाऽवैरिवायापक्ष्ये ग्रहः ॥ ११६ ॥ पूर्वाद् यो भवति । गद्यं । मद्य । यम्यं । अगेरिति ग्रहः क्यप भवति पदादिष्वर्थेषु । प्रगृह्य पदं । गृह्यका किं ! निगाद्यं । प्रगाद्यो धर्मः । इमे परवशा इत्यर्थः । ग्रामगृह्या स्त्री।यहिभूतेत्यर्थः । *चरेः॥ १०७॥ अगिपूर्वाञ्चरेयो भवति । भुजबलगृह्यः। भरतगृह्यः।तत्पक्ष्य इत्यर्थः। ग्राह्यमन्यत्र । पर्य। भूत्रोऽखौ ॥११७ ॥ भूत्रः क्यप भवत्य+आडोऽगुरौ ॥ १०८ ॥ आङ्पूर्वाञ्चरेर्यो खौ। भत्याः कर्मकराः । अखाविति किं ! भार्या भवत्यगुरावर्थे । आचर्य व्रतं । अगुराविति किं ! | नाम क्षत्रियाः ।। आचार्यः पूज्यपादः। +समि वा ॥११८॥ संपूर्वात् भृत्रः क्यप * पण्यावद्योपसर्यावर्य विक्रेयग तुमत्यपे- भवति वा । संभृत्याः । संभार्याः भृतकाः। ये ॥१०९॥ पण्यादयो निपात्यंते विक्रेयादिष्व- * कृमृजषजपशंसदुहगुहः ॥ ११९ ॥ र्थेषु । पण्या गौः विक्रेय इत्यर्थः । अवयं पापं गर्य- एभ्यः क्यप् भवति वा । कृत्यं । कार्य । मृज्यं । मित्यर्थः । उपसर्या गौः ऋतुमतीत्यर्थः । शतेन वर्या | मार्य । वृष्यं । वयं । जष्यं । जाप्यं । शस्यं । स्त्री उपेया सेव्या इत्यर्थः । अन्यत्र पाण्यः साधुः । शंस्यं । दुह्यं । दोह्यं । गुह्यं । गोह्यं । अनूद्यः जनापवादः । उपसार्या शरदि मथुरा । | *खेयमृषोधं ॥ १२०॥ खेयमृषोद्यशब्दौ हत्या गौः। निपात्यते। खनेः क्यप नस्य चेत्वं । खेयः कूपः । * स्वामिवैश्येयः॥ ११०॥ अर्तेर्यो नि मृषापूर्वाद् वदेः क्यम् । मृषोद्यं ।। पात्यः स्वामिनि वैश्ये चाभिधेये । अर्यः स्वामी वैश्य * कुप्याज्यभिद्योध्ययुग्यं खौ॥१२॥ ध । आर्यः साधुरन्यत्र । | कुम्यादयः खौ निपात्यंते । गुपेरादौ कत्वं क्यपि । पदः सुाप क्यए च ॥ १११ ॥ वदेरगि कुप्यं फल्गुभांडं । आज्यं धृतं । भिनत्ति कूलमिति सुपि वाचि क्यप् भवति यश्च । सत्योधं । सत्यवा। भिद्ध्यो नदः । उज्झत्युदकमित्युद्ध्यो नदः । युग्यं तत्त्वोधे । तत्त्ववद्य । सुपीति किं ? वाद्यं । वाहनं । खाविति किं ! गोप्यं । भाग्यं । भेद्यं । * भूयत्यामिचित्या भावे ॥ ११२॥ एते | उज्यं । योग्यं । शब्दाः अगिसुपि वाचि भावे निपात्यते । ब्रह्मभवनं पयः॥१२२॥ धोर्यो भवति । हार्ये । ब्रह्मभूयं गतः । गोहत्या | स्त्रियां क्यपि तुक। अग्ने कार्य । वाक्यं । अयनं अग्निचित्या। | + पाणिसमये सृजः॥ १२३ ॥ भाभ्यां
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy