________________
く
सनातनजेमग्रंथमाच्यां-:
[जैनेंद्र:
लिक्विदधारिपारिवेषुदे जिचेतिसातिसा यः । जहाति भावान् सह वृत्तानिति हापचः संवत्सरः ।
मुल्वः साधी हुन् ।। १५२ ।। एम्मः साध्वर्थे वुन् भवति । साधु प्रवते प्रवकः । सरकः । eas: | सांधाविति किं ? प्रावकः ।
i
* आशिषि च ।। १५३ ॥ आशिष्यर्थे धोवुच भवति । जीवतादित्याशास्यमानो जीवकः । जीवका | नंदकः । नंदका ।
इति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकायां लघुवृद्वितीयाध्यायस्य प्रथमः पादः ।
होगी ॥ १४२ ॥ लिपबिंदियां धार्यादिभ्यश्च ण्यंतेभ्यः शो भवत्यगौ वाचि । लिपतीति लिपः | विंद: । धारयः । पारयः । वेदयः । उदेजयः । चतयः । सातं सुखं करोतीति णिचि सातयः । साहयः । अगाविति किं : प्रलिपः । निर्विदः ।
* दुन्योर्णः || १४३ ॥ दुनीभ्यामगौणो भवति । दुनोतीति दावः । नायः । अगाविति किं ? प्रदवः ।
प्रणयः ।
* ज्वलादिग्रहाद्वा ॥ १४४ ॥ ज्वलादिभ्यो • महेश्च अनौ णो वा स्यात् । ज्वालः । ज्वलः । स्थालं । स्थलं । नालः । नलः । चालः । चलः । बालः । बलं । कोलः । कुलं । फालः । फलं । पालः । पतः । क्वाथः । क्वथः । क्षारः । क्षरः । बोधः । बुधः । कासः । कसः । ग्राहः । ग्रहः ।
* तन्श्याद्वयधाञ्जसंश्रवतीणश्वसः ॥ १४५ ॥ एभ्यो णो भवति । तानः । उत्तानः । अवश्यायः । द्रायः । धायः । व्याधः । आश्रावः । संवावः । अत्यायः । श्वासः ।
सोवे ॥ १४६ ॥ साभ्यामवपूर्वाभ्यां णत्यः स्यात् । अवहारः । अवसायः । * नृत्खनरजः शिल्पिनि ट्वः ॥ १४७ ॥ नृतादिभ्यः ट्वुर्भवति शिल्पिनि गम्यमाने । नृत्यती - ति नर्तकः । खनकः । रजकः । नर्तकी । खनकी रजकी । शिल्पिनीति किं ? नर्त्तिका ।
* पाणिघताडयद् ॥ १४८ ॥ पाणी ताडे 'चं वाचि हतेरत्यघटिखानि निपात्यते शिल्पिनि । पाणि पाणिना वा हंतीति पाणिघ: । ताडं हंतीति ताडघः ।
|
* गस्थकः ।। १४९ ॥ गायस्थको भवति शिल्पिनि । गाधकः ।
:
* नट् ॥ १५० ॥ शिल्पिनि । गायनः । गायनी ।
द्वितीयः पादः ।
* आतः कोऽवावामः ॥ ३ ॥ आकारांताद्धोः कर्मणि वाचि को भवति ह्रादिवर्जितात् । सर्व 1 जानातीति सर्वज्ञः । अंगुलित्रः । पाष्णित्रं । अड्डादेरिति किं ? स्वर्गद्वायः । तंतुवायः । धान्यमायः ।
प्रे ॥ ४ ॥ कर्मणि प्रशब्दे च वाचि धोरातः को भवति । तस्वप्रज्ञः । नियमोऽयं - प्र एव गौ नान्यस्मिन् । गोसंदायः । वडवासंदायः ।
दाज्ञः || ५ || दाज्ञाभ्यां कर्मणि प्रशब्दे च वाचि को भवति । मोक्षप्रदः । सुखप्रदः । तत्त्वप्रज्ञः । धर्मप्रज्ञः । अयमपि नियमः - प्रे दाज्ञ एव गायतेर्णनट् स्यात् नान्यतः । अंगुलिप्रत्रायः । पाष्णिप्रत्रायः ।
त्रीहिकाले हः ॥ १५१ ॥ जहातेवही काले च णनट् स्यात् । जहत्युदकमिति हायना श्रीह
10:1
कर्मण्यण ॥ १ ॥ कर्मणि वाचि धोरण भवति । नगरं करोति नगरकारः । कांडलावः ।
द्वारपालः ।
+ शीलीशिक्षकाम्याचर्भक्षेर्णः ॥ २ ॥ एभ्यो णो भवति कर्मणि वाचि । धर्म शीलयतीति धर्मशीलः । धर्मशीला । सुखप्रतीक्षः । क्लेशक्षमः । धर्मकामः । उत्तमाचारः । वायुभक्षः ।
संख्यः ॥ ६ ॥ संपूर्वात् ख्या इत्येतस्मात् को भवति । पशून् संख्याति संचष्टे पशुसंख्यः । गोसंख्यः ।