________________
लघुतिः]
शब्दार्णवचंद्रिका । अ०२ । पा० १।
wwwwwwwwwwwwwwwwwwwwwwwes
रस्व शपः उजुपौ स्तः । जुहोति । बिभेति । जिहे- भवति अकारश्चांतादेशः । धिनोति । कृणोति । ति । अन्ति । साति । क्षौति । अध्येति । बत्ति । क्रयादेः भा॥ ९५ ॥ कथादिभ्यः भा सूते । इष्टे ।
भवति गे परतः । क्रीणाति । प्रीणाति । गृह्णाति । दिवादेः श्यः ॥ ८३॥ दिवादिभ्यः | वृणीते। श्यो भवति कर्तरि गे परतः । दीव्यति । सीन्य- स्तंभुस्तुमुस्कंसुस्कुंमुस्कुंभ्यः तुध॥९॥ ति । क्रुध्यति । पुष्यति । सूयते ।। एभ्यः श्नुर्भवति कर्तरि गे ना च। स्तनाति ।
पानासम्ल सभ्रमक्रमत्रसबुडलषः॥८४॥ स्तनोति । स्तुभ्नाति । स्तुनोति । स्कन्नाति । एभ्यो गे परतः श्यो वा स्यात् । भ्रास्यते । भ्रासते । स्कनोति । स्कुनोति । स्कुन्नाति । स्कुनोति । भ्लास्यते । म्लासते । भ्राम्यति । भ्रमति । क्राम्य- | स्कुमाति । ति । कामति । त्रस्यति । त्रसति । व्यति ।। हो हलः नः शानः ॥ ९७ ॥ हलः परत्रुटति । लष्यति । लषति।
स्य नात्यस्य शानो भवति हो परतः । गृहाण । यसः ॥ ८५ ॥ यसेर्वा श्यो भवति गे अशान | कुषाण | मुषाण | हल इति किं ! परतः । यस्यति । यसति ।
क्रीणीहि । समः॥८६॥ सम्पूर्वाद् यसः श्यो वा * ईसा वाक् ॥ ९८ ॥ अत्र धोरधिकारे ईषा स्यात् । संयस्यति । संयसति । नियमोऽयं-गेः सम निर्दिष्टं वाक्संज्ञं भवति । कर्मण्यण | कुंभकारः । एव वा श्यो नान्यतः । प्रयस्यति । आयस्यति । वाक्प्रदेशाः-वागमिङ्" इत्येवमादयः। वियस्यति ।
कृदमिङ् ॥ ९९॥ इत: प्रभृत्यत्र धोस्वादः श्नुः ॥ ८७ ॥ स्वादिभ्यः इनुर्भव- | रधिकारे कृत्संज्ञकास्त्याः वेदितव्याः मिडं वर्जयित्वा । ति कर्तरि गे परे । सुनोति । सुनुते । मिनोति । वक्ष्यति-तव्यानीयौ । स्तोतव्यः । स्तवनीयः । मिनुते । धृष्णोति ।
प्राक्क्ते ऽसमः ॥१०॥ क्ति इत्येतश्रोः शृः ॥ ८८ ॥ श्रु इत्येतस्य कर्तरि गे स्मात् प्राक् असमस्त्यो वा भवति । इत्यधिकारे परतः श्नुर्भवति शृ इत्ययं चादेशः । धर्म शृणोति। वेदितव्यः । जेयं । जेतव्यं । ज्ञः शाता । ज्ञायकः ।
वाक्षः ॥८९॥ अक्षतेर्वा इनुर्भवति । प्राक्क्तरिति किं ? चिकीर्षा | तेरत्यो बाधकः । असम अक्ष्णोति । भक्षति ।
इति किं ! अणं को बाधत एव । गोदः । कंबलदः । तक्षः स्वार्थे ॥ ९०॥ तक्षतेः स्वार्थे त- ण्वोपाः ॥१०१॥ ण्वु इत्येतस्मात् प्राक नूकरणे नुर्वा स्यात् । तक्ष्णोति, तक्षति काष्ठं । ये त्यास्ते व्यसंक्षका भवंति । पुत्रस्य कर्तव्यं । स्वार्थे इति किं ? संतक्षति वाग्मिर्दुर्जनः । दत्तस्य करणीयं । व्यप्रदेशाः-व्यस्य वा कर्तरि, इत्ये
*तुनयः शः ॥ ९१ ॥ तुदादिभ्यो गे पर- | क्मादयः । तः शो भवति । तुदति । तुदते । दिशति । निक्षि- तव्यानीयौ ॥१०२॥ धोरेतो त्यो स्तः । पति । कृषति । जुषते । पणते । उजते । । हर्तव्यं । हरणीयं ।
*रुषांनम् ॥ ९२ ॥ रुधादीनां गे श्नम् * योऽचोऽयवास्तुः ॥१०॥ अजंतादोर्यो भवति । रुणाद्धि । भिनत्ति । विशिनष्टि । भुनक्ति। । भवति स्वादिवर्जितात् । देयं । धेयं । नेयं । अचे
सतनादेस ॥ ९३ ॥ कृस्तनादिम्यश्च गे उर्भवति । करोति । तनोति । वनुते । मनुते। ।। शिकरणं शानस्थानुबंधस्थानिषद्भावानित्यत्वापणाः ।
.पिन्विकन्योरष ॥ ९४ ॥ आभ्यां उ- तेन-धश्चमाना-बी, भावनवम्-टित्वं विंचना