SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ पर पूरा पालन - - - पूजा प्रारम्भ ॐ जय जय जय । नमोऽस्तु नमोऽस्तु नमोऽस्तु । णमो अरिहन्ताणं. नमो सिद्धाणं, णमो आइरियाणं, णमो उपस्मायाणं. णमो लोए सव्वसाहूणं ॥ १ ॥ PARTIAमो नम (SHREE मेन) चत्तारि महलं. अरिहन्ता मङ्गलं, सिद्धा मगलं, साह महल कंवलिपण्णत्तो धम्मो मंगलं । चत्तारिलोगुत्तमा-अरिहन्तालोगुत्तमा,सिद्धालोगुत्तमा, साहलोगुत्तमा, केलिपण्णनो धम्मोलोमुत्तमा । पत्तारिसरणं पत्राजामि-अरिहन्ते सरणं पवज्जामि, सिले सरणं पक्जामि, साहसरणं पवज्जामि। केलिपपणतं धम्मसरणं पयरजामि।। नमोऽहतेस्वाहा मागीis Slete पेर।। अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत्वंचनमस्कारं सर्वपापैः प्रमुच्यते ॥ १॥ अपवित्रः पवित्रो वा सर्वावस्यां गतोऽपि वा। यः स्मरेत्परमात्मानं स वायाभ्यन्तरे शुचिः ॥ २ ॥ अपराजित मन्त्रोऽयं सर्वविघ्न विनाशनः । रंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥ ३ ॥ एसो पञ्च गमोयारो सबपावप्पणासणो।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy