SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १८ मंगलाणं च सव्वेसिं पढमं अर्हमित्यक्षर ब्रह्मवाचकं सिद्धचकस्य सद्वीजं सर्वतः जैन पूजा पाठ सग्रह होइ मंगलं ॥ ४ ॥ परमेष्ठिनः । प्रणमाम्यहं ॥ ५ ॥ मोक्षलक्ष्मीनिकेतनं । कर्माष्टकविनिर्मुक्तं सम्यक्त्वादिगुणोपेतं सिद्धचक्रं नमाम्यहं ॥ ६ ॥ विघ्नौघाः प्रलयं यान्ति शाकिनी - भूत - पन्नगाः । विषो निर्विषतां याति स्तूयमाने जिनेश्वरे ॥ ७ ॥ इत्याशीर्वाद पुष्पाजलि क्षिपेत । पंचकल्याणक अर्थ उदकचन्दनसन्दुल पुष्पकैश्चरुसुदीपसुधूप फलार्धकैः । धवलमंगलगानरवाकुले जिनगृहे जिननाथमहं यजे ॥ हो भगवान के गर्भजन्मतपज्ञान निर्वाण पक्ष कल्याणकेभ्यो अर्ध्य निर्वपामीति स्वाहा । पंच परमेष्ठी का अर्ध उदकचन्दनतन्दुल पुष्पकैश्चरुसुदीपसुधूप फलार्धकः । धवलमंगलगान रवाकुले जिनगृहे जिन इष्टमहं यजे ॥ ॐ ह्रीं श्री अरहन्त सिद्धाचार्योपाध्याय सर्वसाधुभ्यो अर्ध्य निर्वपामीति स्वाश । सहस्रनाम का अर्थ उदकचन्दनतन्दुल पुष्पकैश्वरुसुदीपसुधूप फलार्धकैः । धवल मंगलगान रवाकुले जिनगृहे जिननाम अहं यजे ॥ ॐ ही श्री भगपज्जिनसहस्रनामेभ्यो अर्ध्य निर्वपामीति स्वाहा
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy