SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १२ जैन पूजा पाठ सग्रह संपूर्ण-शारद-शशाङ्क- मरीचि -जालस्यन्दैरिवात्मयशसामिव सुप्रवाहैः । चीरैर्जिनाः शुचितरैरभिषिच्यमानाः संपादयन्तु मम चिर - समीहितानि ॥ १४ ॥ [ उपरितन मन्त्र पठित्वा जलेनाभिपिचे इत्यस्मिन्स्थाने तीरेणाभिपिल्वे इत्युच्चार्य,क्षीराभिषेक कुर्यात् । ] दुग्धान्धि-वीचि पयसाचित-फेनराशिपाण्डुत्व - कान्तिमवधीरयतामतीव । दनां गता जिनपतेः प्रतिमा सुधारा संपद्यतां सपदि वाञ्छित-सिद्धये नः ॥१५॥ [ उपरितन मन्त्र पठित्वा जलेनाभिपिवे इत्यस्मिन्स्थाने दध्नाभिषिचे इति पठित्वा दध्यभिषेक कुर्यात् । ] भक्त्या ललाट-तटदेश- निवेशितोच्चै र्हस्तैश्च्युता सुरवरासुर मर्त्यनाथैः । तत्काल-पीलित- महेतु-रसस्य धारा सद्यः पुनातु जिन- विम्ब - गतैव युष्मान् ॥ १६ ॥ [ उपरितन मन्त्र पठित्वा जलेनाभिपि इत्यस्मिन्स्थाने इतुरसेनाभिपिञ्चे इति पठित्वा इक्षुरसाभिषेक कुर्यात् । ] संस्नापितस्य धृत-दुग्ध-दधीक्षुवा है: सर्वाभिरौपधिभिरर्हत उज्ज्वलाभिः । उद्वर्तितस्य विदधाम्यभिषेकमेला कालेय-कुंकुम-रसोत्कट-वारि- पूरैः ॥ १७॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy