SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मन पूजा पाठ सप्रह - [उपरितनमन्त्रमुच्चार्य जलेनाभिषिञ्चे इत्यस्मिन्स्थाने सवौषधिषि रभिपिरचे इति पठित्वा सवौषधिभिरभिषेकं कुर्यात् ।] द्रव्यैरनल्प-धनसार-चतु:समायै रामोद-वासित-समस्त-दिगन्तरालैः । मिश्रीकृतेन पयसा जिनपुङ गवानां __त्रैलोक्य-पावनमहं स्नपनं करोमि ॥१८॥ [जलेनाभिषिच्चे इति स्थाने सुगन्धजलेनेति पठित्वा स्नपन कुर्यात् ] इष्टैमनोरथ-शतैरिव भव्यपुंसां पूर्णैः सुवर्ण-कलशैनिखिलैर्वसानैः । संसार-सागर-विलंघन हेतु-सेतु माप्लावये त्रिभुवनैकपतिं जिनेन्द्रम् ॥१६॥ [ उपरितनमन्त्रेणैव समस्तकलशैरभिषेक कुर्यात् ] मुक्ति-श्री-वनिता-करोदकमिदं पुण्याङ्कुरोत्पादक नागेन्द्र-त्रिदशेन्द्र-चक्र-पदवी-राज्याभिषेकोदकम् । सम्यग्ज्ञान-चरित्र-दर्शनलता-संवृद्धि-संपादक कीर्ति-श्री-जय-साधकं तव जिन स्नानस्य गन्धोदकम् ॥२०॥ [लोकमिमं पठित्वा गन्धोदक गृह्णीयात् ] इति श्रीलञ्चमिपेकविधि समाप्त ।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy