SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ गामा 1o आमिः पुण्याभिरद्भिः परिमल-बहुलेनामुना चन्दनेन श्रीपेयग्मीभिः शुचि-सदकचयरुद्गमैरेभिरुधैः । हृद्यरेभिनिवेद्यैर्मख-भवनमिमैर्दीपयद्धिः प्रदीपैः धूपैःप्रायोभिरेभिः पृथुभिरपि फलैरेभिरीशं यजामि ॥११॥ ही श्रीपरमदेवाय श्रीमहत्परमेष्टिने निर्वपामीति स्वाहा।। दृगवनम्र-सुरनाय-किरीट-कोटी संलग्न-रत्न-किरण-च्छवि-धूसराधिम् । प्रस्वेद-ताप-मल-मुक्तमपि प्रकट भक्त्या जलैर्जिनपति बहुधाभिपिञ्चे ॥१२॥ [ॐ ह्रीं श्रीमन्तं भगवन्तं कृपालसन्तं वृपमादिमहावीरपर्यन्तचतुर्विशतितीर्थकरपरमदेवं आधानां आये जम्बूद्वीपे भरतक्षेत्रे आर्यखण्डे • .. नाम्नि नगरे मासानामुत्तमे मासे ... "मासे . • पक्षे .. शुभदिने मुन्यायिका-श्रावकश्राविकाणां मकलकर्मक्षयार्थ जलेनाभिपिञ्चे नम ।] [इति पठित्वा जिनस्य जलाभिषेक कृत्वा उदकचन्दनेति श्लोकं पठित्वा अध्यं समर्पयेत् ] उत्कृष्ट-वर्ण-नव-हेम-रसाभिगम देह-प्रभा-वलय-संगम-लुप्त-दीप्तिम् । धागं घृतस्य शुभ-गन्ध-गुणानुमेयां वन्देऽर्हतां मुरभि-संस्नपनोपयुक्ताम् ॥१३॥ [ॐ ह्रीं श्रीमन्तं भगवन्त इत्यादिमन्त्रं पठित्वा घृतेनाभिषिञ्चे इति पठित्वा घृताभिपेकं कुर्यात् । ]
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy