SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ * T,100 - फत्तकालपरनोखतनकर, को वा तरीतुमलसंयुनिधिं भुजाभ्याम् ॥ ४ ॥ सोऽहं तथापि तव भतिकशान्युनीश, कर्त स्तवं विगतगतिररि प्रात्तः। प्रीत्यात्मीयमविग गी रगेन्द्र नाम्येति किं निशिशोः परिशलनार्थम् ॥५॥ अल्पभुतं श्रुतवतां परिहासधान, त्यदर्भातरेय मुखरीकुरुते पलान्साम् । परलोक्लिः रिलमधी मधुरं विरोति, तच्चानचास्तलिकानिकरें कहेतु ॥६॥ त्वत्तनियन सन्ततिसन्निया, पापं क्षणाक्षयमुपति मरीभाजाम् आमांतलोकाटिनीलमोपनाश स्यांश सिन्नति दासंघकारम् ॥७॥ मत नाय तो संस्तवनं सयेदमारभ्यते तनुधियापि तय प्रभावात् । चेतो हरियति सतां नलिनीदलेषु मुक्काफलघुतिमुपैति नतृदबिंदुः ॥८॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy