SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९० श्रीमानतुङ्गाचार्य विरचितं श्री भक्तामर स्तोत्रं । जैन पूजा पाठ सह वसन्ततिलका छन्द भकामरप्रणतगौलिमणिप्रभागा सुद्योतकं दलितपापतमोवितान सम्यक् प्रणम्य जिनपादयुगंयुगादा, वालम्बनं भजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्ववोधादुदभूत बुद्धिपटुभिः सुरलोकनाथैः । स्तो जगस्त्रितयचित्तहरे रुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ बुद्धा विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्र पोऽहम् बालं विहाय जलसंस्थितमिदुबिंब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ वक्तुं गुणान्गुणसमुद्रशशाङ्ककांतान्, करते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया । -
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy