SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे दत्तसाहसवीरहीरविजयश्रीसूरिराजां पुरा यच्छ्री शाहि कच्चरेण धरणीशक्रेण तत्मीतये | तञ्चक्रेऽखिलमप्यवालमतिना यत्साज्जगत्साक्षिकं तत्पत्रं फुरमाणसंज्ञपनयं सर्वादिशो व्यानशे ॥३१ ॥ किं च गोवृषभकासरकताकासरा यमगृहं न हि नेयाः । मोच्यमेव मृतवत्तमशेषं वंदिनोऽपि हि न च ग्रहणीयाः ॥ ३२ ॥ यत्कलासलिलवाइविलासमीतचित्ततरुणाजनतुष्टयै । स्वीकृतं स्वयमकच्च रधात्री स्वामिना सकलमेतदपीह ॥ ३३ ॥ चोलीवेशमनंदनेन वसुधाधीशेन सन्मानिता १६ गुब्बी गुर्जर मेदिनीमनुदिनं स्वर्लोकविच्चोकिनीम् । सद्वृत्ता महसां भरेण सुभगा गाढं गुणोल्लासिनो ये हारा इव कंटमंबुजदृशां कुर्वन्ति शोभास्पदम् ||३४|| इतश्च - आभूरान्वय[प]द्मपद्मसत्रया ओकेशवंशेऽभव च्छ्रेष्टी श्रीशिवराज इत्यभिधया सौवर्णिकः पुण्यधीः । तत्पुत्रोऽजनि सीवरश्च तनयस्तस्याभवत्पचतः [at]erasञ्जनि तत्सुतश्च तनुजस्तस्थापि वाद्याभिधः ||३५|| तस्याभृछिआभिधथ तनुजः ख्यातो रजाईभव स्तस्याभूच सुहासिणी [ति] गृहिणी पत्र पद्मापतेः । इंद्राणीसुरराजयोरिव जयः पुत्रस्तयोश्चाभवतेजःपाल इति प्रहृष्टसुमनाः पित्रोर्मनः प्रीतिकृत् ॥ ३६ ॥ [का]मस्येव रतिर्हरेरिव रमा गौरव गौरीपते रासीत्तेजलदे इति प्रियतमा तस्याकृतिः [.......] भोगश्रीसुभगौ गुरौ प्रणयिनौ शश्वत्सुपर्वादरौ
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy