SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ : लेखाङ्कः-१२ । यात्रां गूजरमालचादिकमहादेशोद्भवै शिभिः . : संधैः सार्द्धस्पीश्वरा विदधिरे शत्रुजये ये गिरौ ॥ २४ ॥ तत्पट्टमाधिषिव रम्यतमं सृजन्तः . .. . . स्तोमैगवां सकलसंतमसं हरंतः। कामोल्लसत्कुवलयप्रणया जयंति . . . .: . स्फूर्जकला विजयसेर मुनींद्रचंद्राः ॥ २५ ॥ यत्प्रतापस्या माहात्म्यं वर्ण्यते किमतः परम् । ....: अस्वमाश्चक्रिरे येन जीव तोऽपि हि वादिनः ॥२६॥ सौभाग्यं विपमायुधात्कमलिनीकांताच तेजस्विना...... मैश्वर्य गिरिजापले कुमुदिनीकांतात्कलामा माहात्म्यं धरणीधरान्मखभुजां गांभीर्यमंभोनिधे. रादायांवुजभूः प्रभुः प्रविदधे यन्मूर्तिमेतन्मयीम् ॥२७॥ ये च श्रीमदकचरेण विनयादाकारिताः सादरं . __ श्रीमहाभपुरं पुरंदरपुरं व्यक्तं सुपर्बोत्करैः। . भूयोभितिभिर्बुथैः परितो वेगादलंचक्रिरे सामोदं सरसं सरोरुहवन लीलामराला इव ॥ २८ ॥ .... अहंत परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम साक्षात्साहिअकन्कार स्य सदसि स्तोमैगवामुद्यतैः। - यैः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया __ वादोन्मादभृतो द्विजातिपतयो भट्टा निशाटा इव ॥२९॥ श्रीमत्साहिअकबरस्य सदसि प्रोत्सपिभिभूरिभि- . दैर्वादिवरान् विजित्य समदान्सिहैपिंद्रानिव । ' । सर्वज्ञाशयतुष्टिहेतुरनघो दिश्युत्तरस्यां स्फुरन् यैः कैलास इचोज्ज्वलो निजयशःस्तंभो निचल्ने महान् ॥३०॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy